________________
३३२. शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेक्यषा उतार्थस्य भवतेरिह प्रयोगायोगात् । अत्र वार्तिकम्
लोहितडाभ्यः क्यध्वचनं भृशादिग्वितराणीति ॥ आदिशब्दप्रत्या ख्यानपरमेतत् । लोहितशब्दात्परत्र पठ्यमानानि नीलहरितमन्द्रफेन. दासमन्द इत्येतानि षट् भृशादिषु द्रष्टव्यानीत्यर्थः । क्यषः ककारष. कारावपि प्रत्याख्याती । तथाहि, ककारी गुणवृद्धिनिषेधार्थो नेति स्प. ष्टमेव, अप्रसक्तस्य प्रतिषेधायोगात । नापि "न: क्ये"(पासू०१-४-१५) इति सामान्यग्रहणार्थः, नान्तादविधानात् । नापि "आपत्यस्य च तद्धि. तेनाति" "क्य योश्च"(पा०सू०६-४-१५१,१५२) इति, आपत्यादविधा. नात् । नापि "क्याच्छन्दसि" (पा०सू०३-२-१७०) इति, 'याच्छन्द. सि'इत्येव सुवचत्वात् । युकं चैतत् 'शकुनम्भुरण्युम्' इति, कण्ड्वा . दियगन्तादपि दर्शनाव । नापि लोहितायते इत्यत्र "अकृत्सार्व" (पासु०७-४-२५) इति दीर्घप्रवृत्त्यर्थः, तत्र ङितीत्यस्याननुवृत्तेः । नन्वनुवृत्तिरावश्यकी 'उरुया' 'धृष्णुया' इत्येवममिति चेत् ? न, इह हि तृतीयास्थाने "सुपां सुलुक" (पा०स०७-१-३९) इति या. देशः । स च छान्दसः। तत्र च इस्वोऽपि छान्दस एव भविष्यति उपगायन्तु सापत्नयो गर्भिणय इतिवत् । नापि "क्यस्य विभाषा" (पा० सु०६-४-५०) इत्यत्र सामान्यग्रहणार्थः, हल इत्यनुवृत्तेः । नायं हल. न्तादस्ति, न च "वा क्यषः" (पासू०१-३-९०) इति विशेष णार्थः, "वा स्यात्" इत्येव सत्रणात् । न चैवं "पाशादिभ्यो यः" (पासू०४-२-४९) पाश्या, अत्र प्रसङ्गः, सामान्यविहितानां तिडां नियमार्थ हि तत्प्रकरणम् । न च पाशादियान्तात्तिः सन्ति । नम्वा. चारकिबन्तात्सन्तीति चेत् ? न, टापा व्यवधानात् , पूर्वस्मादपि विधी एकादेशस्य स्थानिवद्भावात् । न च दण्ड्यवध्यादिशन्देश्य आचार. किवन्तेभ्योऽतिप्रसङ्गः शयः, तत्र "दण्डादिभ्य" (पा०म०५-१-६६) इति सत्रेण यदेव विधीयते "शीर्षच्छेदाधञ्च"(पासू०५-१-६५) इति पूर्वस्त्राचदनुवृत्तेः न तु यप्रत्यय इति पञ्चमे वक्ष्यमाणस्वात् । अत एव षकारोऽपि व्यर्थः। स हि "वा क्यष:"पा००१-३-९०)हत्यवि. शेषणार्थः "क्याच्छन्दसि" (पा०स०३-२-१७०) "क्यस्य विभाषा" (पा०स०६-४-५०) इत्यादी सामान्यग्रहणाविधाताओं 'वेति फलं स. म्भाव्यते। तच्च सर्व दूषितमेव । तस्मादादिशन् कषौ च हित्वा "लोहितडाज्म्यो यः" इति माये स्थापितम् । यदि तु “समाया यः (पासू०४-४-१५०)-सभ्यः, सहवाचरतीखादेराचारक्विवन्तस्या. भिधानमस्ति, तर्हि "वायषः' इति सच्यताम् । षकारमात्रं वाऽस्तु, अव.