________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
इति तद्भाष्येण च सह विरोधः, ज्ञापकस्य सजातीयविषयतया श्रयमाणे पूर्वपदे प्रवृत्तिः, न त्वादेशेनापहृते इति स्वीकारात् । अत्र च भाग्यवार्तिकधातुवृत्त्यादिग्रन्था अनुकूला इति गुणगृह्यैर्विभाव्यताम् । एवंच 'प्रमाणयित्वा' 'विचारयित्वा' इत्यादयः केषांचित्प्रयोगाः प्रामादिका एव । अत एव प्रशस्यमाचष्टे 'श्रापयति' 'ज्यापयति' इति श्रज्यावुदाहरन्तः सुधाकरादयः 'श्रपयति' 'ज्यपयति' इत्युदाहरन्तः शाकटायनादयश्व प्रक्रियारले निराकृताः, प्रशब्दस्य पृथक्करणेन शस्यशब्दादेव णिजुत्वया श्रज्ययोरप्राप्तेः । अत एव माधवादिभिः 'प्रशस्ययति' इत्येव स्वी० कृतम् । एतेन 'प्रावृषमाख्यत् अपप्रावत्' 'वीरुधमाख्यत् अविवीरतू' इ. त्याद्युदाहरन्तो धातुचन्द्रोदयकारादयः परास्ताः । सङ्ग्रामयतेः पाठेन शापितस्यार्थस्य "उस्योमाङ्क्षवाटः " (का०वा०) इति षाष्ठभाष्यवार्तिकबलेन अनित्यताज्ञापनमाश्रित्य कथंचिद्वा समर्थनीया इति दिक् ।
३३१
I
भृशादयस्तु श्लोक गणपाठानुरोधेन माधवीये उदाहृताः । तद्य था-भृशायते । चपलायते । मन्दायते । पण्डितायते । रेहायते । रेहश दो रहसि निर्घृणत्वे भिक्षाभिलाषस्य च निवृत्तौ वर्त्तत इति गणवृ तिः । तृपायते, तृपश्चन्द्रः समुद्रश्च । वेहायते, वेहद् गर्भोपघातिनी । अधरायते, 'अधरो मूर्खः पुष्करश्च' इति गणवृत्तिः । भोजायते, वर्चायते, ओजोवर्चः शब्दो वृत्तिविषये तद्वति वर्त्तते । रेफायते, रेफ स रोष इति गणवृत्ती । दुर्मनायते । सुमनायते । उन्मनायते । उत्सुकाय ते । शश्वायते, बृहायते, तान्तावेतौ । “सुबामन्त्रिते" (पा०स्०२ - १-२ ) इत्यत्र मनस्युपसर्गस्य पराङ्गत्रद्भाव उपसंख्येयः । तेन 'सुमनायते' इत्यादौ "तिङ्ङतिङः" (पा०सू०८-१-२८) इति निघातो न भवति, 'देवद सः सुमनायते' इत्यादौ सोपसर्गस्य निघातश्च भवतीति प्रकृतसूत्रस्थभाष्यपर्यालोचनया लभ्यते । अमी श्लोका गणपाठस्था भृशादयः । गणवृचौ तु बृहच्छन्दो न पठ्यते । भद्रशब्दस्तु पठ्यते । कन्धरशब्दश्च त्वचोऽभ्यन्तरे स्थूलतत्वाभा असंयुक्का स्नायुः कन्धरा, तद्वान् क म्धरः । मत्वर्थे अर्शआदिभ्योऽच् (पा०सू०५-२-१२७) ।
लोदितादिडाज्भ्यः क्यष् ( पा०स्०३-१-१३) || लोहितादिभ्यो डाजन्ताषा भवत्यर्थे क्यष् स्यात् । "वा क्यषः " ( पा०सू०१-३-९०) लोहि• तायति, लोहितायते । अत्र 'अच्चेः' इत्यनुवृत्त्या अभूततद्भावविषयत्वं लभ्यते । तच्च ड|चो न विशेषणम्, असम्भवात् । अलोहितो लोहितो भवतीति विग्रहः । पटपटायति, पटपटायते । कृस्वस्तियोगं विनाऽपि क्यषो डाजन्ताद्विधानसामर्थ्यादेवेह डाच् । भवत्यर्थे विधीयमानेन