________________
३३०
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
दार्थ गल्भत्यादीनामिवानुबन्धासङ्गार्थः पाठः स्यादिति कथं नि: यमो ज्ञापकं वा भवेदिति । न चानुबन्धासअनार्थे पाठे 'ग्राम युद्धे' इत्येव पठ्येत । संशब्दस्तु द्योतकः प्रयोगदर्शनवशादेवं लभ्यः ते । यथा इङिकोरधिः । तस्माद्विशिष्टपाठः प्रागुक्तफलक एवेति वाच्यम्, एवं हि यथा इङिकोरधः पूर्वमाड् न भवति तथाऽस्यापि न स्यादिति ।
अत्र माधव:-अस्यानुदात्तेत्त्वमपाणिनीयमिति पाठस्यैतदर्थतया न ज्ञापकभङ्ग इति । एतत्तु "संग्रामयतिरनुदात्तद्वोद्धव्यः" इति कैयटेन विरुध्यते । यदपि हरदत्तेन सिद्धान्तितं-मनःशब्दस्य स्वादिभिर्न समासः, किन्त्वसमस्ता एवैते प्रत्ययार्थविशेषणम् , मनःशब्दश्व वृत्तिविषये तद्वति वर्तते, मनस्वी सुग्छु भवतीत्यादिरर्थ इति; तदपि "प्रभौ परिवृढः" (पासू०७-२-२१) इत्यत्र परिवृढमाचष्टे इति णिचि क्त्वाप्रत्यये कृते 'परिवढय्य' इति ल्यम् भवतीति भाष्यकारादिभिर्वक्ष्यमाणेन विरोधात्पराहतमेव । नपत्रेव तत्रापि प्र. त्ययार्थविशेषणत्वं सम्भवति । कथं तींह इष्टार्थसिद्धिरिति चेत् । ___ अत्रोच्यते--चुरादौ पठ्यमानं 'सलाम' इत्येतत्वातिपदिकम् , . "अर्तिस्तुसु' (उ०सु०१४५) इति मन्त्राधिकारे "प्रसेरा च" (उ. सु०१४८ ) इति व्युत्पादनात् ; न तु धातुः, तस्य च "तत्करो. वि" (गस०) इति पूर्वप्रक्रान्तेन गणसूत्रेण णिचि सिद्धे तरस नियोगे अनुबन्धासङ्ग एच फलं गल्भादिवत् । एवं स्थिते "युद्ध योऽयं ग्रामशब्द" इत्युकेपि केवळस्य प्रामशब्दस्य युद्धे वृत्यभावात्सामर्या. सङ्कामशब्दो लभ्यत एव । तत्र च 'सङ्गामि इति विशिष्टस्य घातुत्वमा पि सुलभम् , “सनाद्यन्ताः " (पासू०३-१-३२) इति सूत्रेण विधीय. मानायाः सज्ञायाः प्रकृतिप्रत्ययसङ्घाते विश्रान्तेः । एतेन इजिको प्र. तिबन्दिः परास्तः, तत्र हि पाठापेक्षा धातुसचा विशिष्टं न शती. ति वैषम्यात् । एवं च "सङ्ग्राम" इति विशिष्टपाठो ज्ञापयति "उपसर्गस. मानाकारं पूर्वपदं धातुसंज्ञाप्रयोजकीभूते प्रत्यये चिकीर्षिते पृथक् कि यते' इति । तचाजहत्स्वार्थायां वृत्तौ स्वोत्तरभागेन धातुसंक्षानिमित्त प्रत्ययप्रकृतिभूतेन समानार्थकमिति तद्घटितविशिष्टार्थेनापि क्त्वान्ते. न सह समर्थत्वात "कुगति" (पा०सू०२-२-१८) इति सूत्रेण प्रादि. ग्रहणात्समस्यत इति परिवढय्य'इत्यादिसिद्धिः । अवजिगल्मिषते, अघागल्भत, अवगल्भ्य इत्यादावपीयमेव गतिः । न चैवम् "उस्योमाझ्वाटः” ( का०वा० ) इति पाठवार्तिकेन 'मोदीयत्'