________________
प्रत्ययाधिकारे नामधातुप्रकरणम्। ३२९ मक्, कप, रत् । स इवाचरति मठति । मखति । कफति । रथति इत्यादिक्रमेण यथालक्षणमप्रयुक्तेऽप्यूह्यमित्यर्थः। प्रकृतमनुसराम:
भृशादिभ्यो भुव्यच्वापश्न हलः (पासू०३-१-१२) ॥ अत्राच्वे. रित्येकवचनं भृशाद्यवयवापेक्ष, सौत्रो वा वचनव्यत्ययः। पर्युदासात्स. दृशग्रहः । अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात्, हलन्तानां त्वेषां लोपोऽपि स्यात् । अभृशो भृशो भवति भृशायते । बशब्दोऽन्वाचये न तु सन्नियोगे, अजन्तानांगणे पाठस्य वैयर्खापत्तेः। अच्वेरिति यदि प्रसज्यप्रतिषेधः स्यात्तर्हि असमर्थसमासो वाक्यभेद. च स्पष्ट एव। किंच भवतियोगे च्वेर्विधानादनुप्रयुज्यमानेन भवतिनव उत्तार्थत्वात्क्योऽप्रसक्तौ निषेधवैयर्थम् । अतः पर्युदास एवोचिः तः। तथाच नजिवयुक्तन्यायेन सादृश्यलाभादभूततद्भावविषयेभ्य इत्युक्तम् । तेनेह न-क्व दिवा भृशा भवन्ति । ये रात्री भृशा नक्षत्रादयः ते दिषा क्व प्रदेशे भवन्तीत्यर्थः । इह सुमनस् उन्मनस् दुर्मनस् अभि. मनस् इति पठ्यते । तत्र शक्यते-समासात्क्यङि विशिष्टस्य धातुत्वा. दल्यद्विवचनेषु दोषः। तथाहि, स्वमनायत, उदमनायत इत्यादी. व्यते। असुमनायत, औन्मनायत इत्यादि प्राप्नोति। तथा सुमनाय्य'इत्या. दो ल्यबिष्टः । सु उद् इत्यादीनां क्त्वान्तशरीरप्रवेशे तु तद्व्यतिरिक्त पदाभावादसति समासे ल्यपोऽभावात् 'सुमनायित्वा' इत्यादि प्राप्नोति । तथा क्यङन्तात्सनि सनन्तस्य प्रथमस्यैकाचो द्वित्वे सुसुमनायिषते इत्यादि प्राप्नोति । सुमिमनायिषते इत्यादीप्यते।
अत्राहु:-चुरादिषु "संग्राम युद्ध" इति पठ्यते स न पाठ्यः । संग्रा. मशब्दाशुद्धवाचिन: "तत्करोति" (गसू०) इत्येव णिच: सिद्धरिति तत्पाठो नियमार्थः-धातुसंशानिमित्तःप्रत्ययः सोपसर्गाश्चद्भवति सं. ग्रामयतेरेव नान्यस्मादिति, ज्ञापनार्थो वा-सोपसर्गात्संघाताद्धातुखं. शानिमित्ते प्रत्यये विधित्सिते उपसर्गाः पृथक क्रियन्ते परिशिष्टादेव तु प्रत्यय इति । संग्रामशब्दो हि चुरादौ पठ्यमानः सोपसर्गः संघात एन न तूपसर्गसदृशावयवम् 'माप्ल' व्याप्तावितिवच्छब्दान्तरम् । तथाच "वा पदान्तस्य" (पा.सु०८४-४-५९) इति परसवर्णविकल्पो भवति । संघातपाठफलं तु असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रामयिषते इत्यादि । ततश्चोतरीत्या नियमो ज्ञापनं वा निष्कृत टं फलमिति ।
अत्र हरदत्तः-अनुदातेदयं संग्रामयतिरिष्यते । ततश्च आत्मनेप.