________________
३२८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेएकदेशविकृतस्यानन्यत्वात् अभ्यासस्य नुक् इति "चरफलोश्च" (पा० सु०७-४-८७) इति सूत्रे न्यासविस्तरौ। यद्यपि प्रतिपदोपात्तध्वभिः व्यक्तपदार्थानामेव ग्रहणं, तथापि "उत्परस्यात:' (पासु०-७-४-८८) इति सूत्रे अत इति तपरनिर्देशेन दीर्घनिवृत्त्यर्थ क्रियमाणेन इहास्या. पि ग्रहणं झाप्यत इति तदाशयः। इदमिवाचरति इदामति । यडिव याङति । आणव आणति । राजेव राजानति । "अनुनासिकस्य कि" (पा००६-४-१५) इति दीर्घः । यत्तु कश्चिज्झलादिः कङित् धातोरेव सम्भवतीति तत्साहचर्याद्धातुविहत एव किए गृह्यत इति आचारको नानेन दीर्घ इत्याह । तन्न, अस्य विपः ककारस्यात्रैव सामान्यग्रहणार्थः त्वात् । पकारस्य च तदविघातार्थत्वात्साहचर्यस्य च सर्वत्रानियामक तायाः द्विस्त्रिचतुरितिकृत्वोऽर्थग्रहणेन शापितत्वात् । एतेन इह विपि अनुबन्धयोः फलं चिन्त्यमिति पदन्न्यासकारः प्रत्युक्त इति दिक् ।। ___ एवं च पथिमथ्यभुक्षां परमप्युपधागुणं बाधित्वाऽन्तरङ्गत्वाहीर्धे सति पथीनति मथीनति ऋभुक्षीणतीत्यादि बोध्यम् । इदं च माधवादिमतमनुसृत्यानुनासिकान्तानां दीर्घः प्रपश्चितः । अपरं मतं कृत्येव दीघों न त्वाचारक्तिपि साहचर्यस्य नियामकत्वेनापि क्वचिदा. श्रयणात् । न चैवमनुबन्धवेयर्थ्यम् , "वेरपृतस्य" (पासू०६-१-६७) इत्यत्रास्यैव ग्रहणं मा भूदिति ककारासङ्गात् । पिस्वसामर्थ्यात्तु प्रकृ. तिः सर्वानुदात्तेति केषाञ्चिन्मतस्य न्यासग्रन्थे स्पष्टत्वात् । युकं चैः तत् , कौमारव्याकरणसंवादात् । तत्र हि क्यङ एव वैकल्पिको लोपो विहितो न तु किपः, तत्र र किबाश्रयस्य दीर्घस्याप्रसङ्गात् । गुणे सति 'पथेनति' मथेनतीत्याधुदाहृतम् । न्यायसाम्येन "च्छ्वोः शूठ'' (पा० सु०१-४-१९) इत्यत्रापि अस्य क्विपोऽग्रहणात् द्यौरिवाचरति देवती. त्यपि माघवोदाहृतमस्मिन्पक्षे निर्वहति, वलोपस्य भाज्ये प्रत्याख्यानात्। अत एव पदमजी बहुषु पुस्तकेषु राजनीति हस्वपाठः सङ्गच्छते । अत एव च "न पदान्त' (पा०स०१-१-५८) सूत्रे 'प्रतिनि : इत्यत्र “उप. धायां च" (पा००४-२-७८) इति दीर्घ इति काशिकाऽपि सङ्गच्छते, आचारक्विबन्ताद्विन् प्रत्यय इति तदाशयात् । चर्मवाचरति चर्मतीति प्रक्रिया तु अत्रापि पक्षे अशुद्धव । नलोपपररूपयोः पदान्तापदान्तत्व प्रयुक्तयोः समावेशस्य दुर्घटत्वादिति दिक् ।
अप्रसिद्धा ये हलन्तास्तेषां कारितणी छते टिलोपे च णिलोपे व तद्वलन्तत्वमुखताम् । मठं मखं कर्फ रथं चाचक्षाणः कुर्वन् वा मट् ,