________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३२७
म् | ऌ इवाचरति । अलति । लिटि द्विर्वचनम् । लर्वणस्य दीर्घाभावात्सवर्णदीर्घाभावः । उत्तरखण्डस्य यणि अभ्यासस्योरदत्वादेव आल, आलतुरित्यादीति माधवः। तत्र यणीति विद्विषयं पित्सु तु गुणवृद्धी बोध्ये। सवर्णदीर्घाभाव इति तु गुणवृद्धिस्थले भवतु नाम, अवर्णस्य लुकारं प्रत्य सवर्णत्वात् । गुणवृद्धो: स्थानिवद्भावेन ऌकारद्विर्वचनेऽपि सवर्णदीर्घास्वरत्वेन पुनरुत्तरखण्डे गुणादिप्रवृत्तेः । न चान्तरङ्गत्वात्सवर्णदीर्घः, "अभ्यासस्यालवर्णे" (पा०सु०६-४-७८) इत्यस्य निर्विषयतापत्तेः । न च 'इयर्ति' 'इयृतः' इत्यादिरवकाशः, एवं हि "अभ्यासस्यत" त्येव ब्रूयात् । न च एषेः इयेष, ओणेः उवोणेत्यवकाशः, भाषायाम् " (जा' दे:: (पा०स्०३-१-३६) इत्याम्प्रत्ययस्याचितत्वात् । छन्दसि तु तम्बादीनामुपसंख्यानात् 'त्रियम्बकं सुवर्ग' इत्यादिवदियङुवङोरुपपत्तेस्त• थापि लुवर्णस्य दीर्घाभावादिति माधवोपन्यस्तो हेतुरसङ्गत एव, 'हो' तृकारः" इत्यादाविव ऋकारस्य दुर्वारत्वात् । तथा च ऋशब्दात्क्विपीव एकादेशस्य धातुग्रहणेनाभ्यासग्रहणेन वा ग्रहणमिति मतभेदेन-अरतुः, अरुः; अतुः, उ:, इति रूपद्वयमेवोचितम् । "ऌति लु वां" इति
वार्तिकविधेयस्य वर्णान्तरस्य प्रवृत्तौ तु ऌअतुः लउरित्युचितम् । सर्वथाऽपि 'अलतुः' अलुरिति माधवोदाहृतं दुरुपपादमेवेति विभा: व्यतां भाष्यज्ञैः ।
हेरिवाचरति हयति । जिहाय । अहयीत् । यान्तत्वान्न वृद्धिः" । परिवाचरति अयति । " इजादे: (पा०सु०३-१-३६) इत्याम् । अयाञ्चकार | "नेटि" (पा०सु०७-२-४) इति वृद्धिनिषेधान्मा भवानयीत् । गौरिवाचरति गवति । अपदान्तत्वादव पूर्वरूपे न स्तः । जुगाव । 'अगवीत्' अगावीत् । "अतो हलादेः " ( पा०सू०७-२-७ ) इति वा वृद्धिः । भोकारातू - अवति । अवाञ्चकार । मा भवानवीत् । रै-रायति | रिराय | नौ-नावति । नुनाव । औ-आवति । आवाञ्चकार । गोधुमिवाचरति गोदोहति । पय इवाचरति पयति । पपाय । लुङि याम्तत्व'दृद्ध्यभावात् अपयीदिति माधवः ।
।
अत्रेदं वक्तव्यम् । अयपयहयधातुषु "क्विप् च " ( पा०सु०३-२-७६) इति क्विपि अत् पत् छत् इति तावत्वयैवोदाहृतम् । आचारकिपि तु अकृत्वात्तुगागमो मा भूत् । यकारस्तु कथं न लुप्येत ? तस्मात्कशब्दवदेवात्र रूपमुचितम् ! द्यौरिवाचरति 'देवति' इति - माधवः । अत्र ऊ ठि 'द्यवति' इत्युचितम् फलेन "किप् च " ( पा००३-२-७६ ) इति किप् । तत आचारकिप् । फलति । यङ्लुकि पम्फल्यते । अपम्फालीत् ।