________________
३२६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेदीर्घात्परत्वेनोत्तरखण्डे "एरनेकाचः" (पा०९०६-४-८२) इति यण् । गुणवृद्धिविषये तु अयायोः "द्विवचनेऽचि" (पा००१-२-५९) इति स्थानिवत्वाद् दैतोत्विम्, अभ्यासस्वः । "अभ्यासस्यासवर्णे"(पा० सु०६-४-७८) इतीयङ् । एदेतोरपि स्थानिवस्वादिकारस्य द्वित्वमिति पक्षे तु सवर्णदीर्घात्परत्वादुत्तरखण्डस्य पुनर्गुणवृद्धी, ततोऽभ्यासस्ये. यङ् । लक्ष्मीरिव लक्ष्मयति । लक्ष्मयाकार | श्रीरिव श्रयति । शि. श्राय, शिश्रियतुः, शिधियुः । उरिव अवति । अवाञ्चकार । "इजा. देश्च" (पा०सू०३-१-२६) इत्याम् । कुरिव कवति । चुकाव । भ्ररिवं भ्रवति । बुम्राव, बुभ्रुवतुः । “अचि नुधा' (पा०सू०६-४-७७) इत्यु. वङ् । गुणवृद्धिविषये तु ताभ्यां बाध्यते । पितेव पितरति । फ्तिरा: श्वकार । आशैलिङि "
रिशयग्लिक्षु" (पा०स०७-४-२८) इति रि• लादेशः। पित्रियात् । नेव नरति । ननार । एवाचरति अरति । "पा. घ्रा" (पासू०७-३-७८) इत्यादौ नायं गृह्यते । “अमिव्यक्तपदार्था ये" इति न्यायेन धातुपाठस्थस्यैव ग्रहात् । एवञ्चास्माशब्दालिटि "क च्छत्यताम्" (पा मु०७-४-११) इति न प्रवर्वते । तत्र घात्वभ्यासयोः सवर्णदीर्घ धातुग्रहणेन ग्रहणादरकारान्तलक्षणे गुणे 'अरतुः इत्यादी. त्यके । अन्ये तु अभ्यासग्रहणेन ग्रहणात् "उरत्" (पा०सू०७-४-६६) अत्वं "हलादिः शेष:" (पासू०७-४-६७६) । “अत आदे"(पा०९०७४-७०) इति दीर्घः । “आतो लोप इटि च"(पासू०६-४-६४) इत्या. लोपः । अतुः, उः, इति प्रत्ययमात्रमवशिष्यत इत्याहुः । रिवाचरति द्रवति । अनभिव्यक्तपदार्थत्वेन "णिश्रिद्रुनुभ्यः"(पासू०३-१-४८) इति चोऽभावात्सिचि-अद्रावीत् । भूरिवाचरति भवति । अत्र "गातिस्था" (पा०स०२-४-७७) इति न प्रवति । अभावीत , अभाविष्टाम् , अमा. विषुः । बुभाषेत्यादि । एवं पिबतेर्विचि पाः । ततः क्विपि "पाघ्रामा" (पा००७-३-७८) इति "गातिस्था" (पा०सु०२-४-७७) इति च न प्रवर्तते । पाति । अपासीत् । एवं प्रतिपदोकानामन्येषामपि इहाप्रवृ. तिरुनेया । कथं तर्हि बुभवतुरिति प्रागुवडवाहत इति चेत् ? धातुत्व. प्रयुक्तोऽसौ न तु श्रुत्वप्रयुक्त इत्यवधेहि । परिवाचरति परति । पपार, पपरतुरित्यादि । अयं पृशब्दानुकरणं न पुनः यादौ जुहोत्यादौ वा पव्यमान इति श्रा इलुश्च न भवति । किति लिटि "ऋच्छत्यताम्" (पा० स०७-४-११) इति अकारान्तलक्षणो गुणः। "शदृप्राम्"(पा०सू०७-४१२) इति इस्वविकल्पस्तु न भवति, अनभिव्यक्तपदार्थत्वात् । ऋरि. (पाचरति अरति । अराशकार । "इजादेश्व"(पा०९०३-२-३६) इत्या.