________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३२५
न, तदपेक्षया उपक्रमस्य प्राबलमात । न चैव गल्भादावाम् न स्यादिति वाच्यम् तेषां क्लिप्सन्नियोगेन. एकावेऽपि पूर्वमनेकाच्त्वात् । कास्य. नेकाच इत्यत्र भूतपूर्वगतेराश्रयणात् । आचारश्वगल्भेत्यादिवार्तिकस्यैव च भूतपूर्वगत्याश्रयणे प्रमाणत्वात् । तद्धि आम्प्रत्ययो यथा स्था. दित्येवमर्थमिति भाष्यादी स्पष्टम् । इह सापकस्य सामान्यविषयत्वे घटपटप्रभृतिभ्यस्तत्करोतिण्यन्तेभ्यः "क्विए च" (पा०सू०३-२-७६) इति क्वौ तत आचारक्वौ लिटि आमा भापम् । गल्भादिविशेषमा. विषयत्वे तु नेत्यन्यदेतत् ।
इदं त्ववशिष्यते--"सर्वप्रातिपदिकेभ्यः” (का०या०) इति क्विपि परस्मैपदे प्राप्ते आत्मनेपदप्रवृत्या चरितार्थ वचनं कथमाम्प्रवृत्ति साधयेदिति। ___ अत्रोत्तरम् , वाक्याभ्यनुज्ञानार्थ छतस्यापि इच्छासनि वाग्रहणस्य पूर्वसूत्रद्वये व्यवस्थापकत्वमाश्रित्य गुपादेनिन्दाक्षमादिम्वेव सन्नान्य. प्रेति यथा सिद्धान्तितं, तथेहापि तद्लेनैव "सर्वप्रातिपदिकेभ्यः" (का० वा०) इति क्विप गल्भादेन करिष्यते इति परस्मैपदनिवृत्तिस्तावत्सिद्धा आत्मनेपदमपि स्वतन्त्रधातुभ्योऽस्त्येव । आचारार्थताऽप्यनेकार्थत्वात्सु. लभा । तथाच वचनस्य नान्यत्र चरितार्थतेति शापकत्वं सुस्थमेव । एवं च सकलमहामन्थविरुद्धं 'स्वामास' इति प्रक्रियोदाहरणं न अखेयमिति स्थितम् । इणः अयतेा णिजन्तात् "किप च" (पा०स०३-२-७६) इति क्विप् आययतीतिः आः, आयमाचक्षाण आः, स इवाचरति आति । “य. मरम" (पा०सू०७-२-७३) इतीट्सको, आसीत् , आसिष्टाम् । एकादे. शस्य पूर्वान्तत्वात “लिङ्गविशिष्ट"(१०भा०७३) परिभाषया च मालेवा. चरति मालाति । अमालासीत् । अमालासिष्टाम् । अस्मालङि-अमा. लात्, अमालाः । अत्र हल्ङ्यादिलोपस्तु न भवति, डीसाहचर्यादापोऽपि सोरेव लोपविधानात् । कविरिव कवयति । कवयाचकार । माशीर्लिङि कवीयात् । “सिचि वृद्धिः"(पासू०७-२-१) इत्यत्र "ऋत इखातो"पा०म०७-१-१००)इत्यतो धातोरित्यनुवृत्तेर्धातुरेव यो धातु. रिति विज्ञानानामधातोर्न वृद्धिरिति कैयटहरदत्तौ। तन्मते गुणे अक. वयीत् । वर्धमानोऽप्येवम् । माधवस्तु परिभाषारम्भपक्षे धात्वनुः वृत्तेः कैयटेन प्रदर्शितत्वादिगन्ते नामधातावपि वृद्धिमिच्छति । त. न्मते अकनायीत् । विरिव वयति । विवाय, विव्यतुः । अवयीत् , भ. वायीत् । इरिव अयति । इयाय, इयतुः, इयुः । इयविथ, हयथुः । इय । इयाय, इयिव, इयिम । अत्र कित्सु सवर्णर्धेि कृते इयङ् । यहा