________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३२३
भावात्तसिलादिष्विति पुंवद्भावः कियेतेति । तश्न, वय सोऽनित्यश्वेन अजातित्वात् । कथमन्यथा " अचः परस्मिन्" (पा०सू०१-१-५७) इति सूत्रे युवजानिरिति भाष्यं सङ्घच्छेत । युवतितरेति तु भाष्यनिर्देशादेव न पुंवदिति कैयटे स्पष्टम् |
पट्वी च मृद्वी च पट्वीमृद्वयौ । ते इवाचरति पत्रीमृदूयते । पूर्वपदस्य कयपरत्वाभावान्न पुंवत् । पाचिकायते, "न कोपधाया!" (पा०सू०६-३-३७) । चतुर्थीयते, "सञ्ज्ञापूरण्योश्च" (पा०सु०६-३३८) । नीयते, "वृद्धिनिमित्तस्य च तद्धितस्यारकविकारे" (पा०सु० ६-३-३९) । काषायीयते कन्था । रक्तार्थत्वान्नेह पुंवद्भावनिषेधः । खदि रस्य विकारः खादिरी । "पलाशादिभ्यो वा " (पा००४-३-१४९) इति विकारे अणओोरन्यतरस्मिन् ङीप् । खादिरायते इत्यादि ।
"आचारेऽवगल्भक्लीबहोडेभ्यः क्विन्वा" (का०वा० ) ॥ कवङपवादोऽयम् | पक्षे वाग्रहणात्कयङति । गल्भ धाष्टर्वे ( वा०आ०३९२ ) । कळी अधाष्टयें (स्वा०प०३८१ ) । होडृ अनादरे (स्वा०अ०२८६) । एने पत्राद्यजन्ताः | अचोऽकारस्य इहैव वार्तिके अनुदाचत्वानुनासिकत्वे प्रतिज्ञायेते । तेन वित्रबन्तादात्मनेपदं सिध्यति । विनियोगेनानुनासिकत्वप्रतिष्ठानात्वपक्षे इत्सा न भवति । स्यादेतत् उक्तधातूनामनुदात्तेत्वादवगल मते, क्लीवते, होडते, इति सिद्धम् । तेभ्य एव पचाद्यजन्तेभ्यः क्यङि मवगल्मायत इत्यादि । न च अवगमते इत्यादीनां धाष्टर्थ्यादिकमेवार्थः स्यान त्वाचार इति वाच्यम्, धातूनामनेकार्थत्वेनाचारार्थता या अपि लाभात् । तत्किमनेन वार्तिकेनेति चेत् ? सत्यम् । 'अवगल्भाञ्चके' 'क्लीबाञ्चके' 'होडाश्चक्रे' इत्यत्र प्रत्ययान्तत्वादाम् यथा स्यादित्येवमर्थमिदं वार्तिकम् । अन्रगल्भेति किम् ? अनुपसर्गादुपसर्गान्तरविशिष्टशच्च कपडे यथा स्या त् 'गल्भायाञ्चक्रे' इति माधवादयः । प्रक्रियायां तु अवेत्यपहाय केव लस्य पाठः । तदनुगामिप्रसादादिप्रन्थश्च प्रामादिक एव । धातुभ्य एव लिटि तु जगल्भे, चिक्लीबे, जुदोडे ।
"सर्वप्रातिपदिकेभ्यः' (का०वा० ) । न केवलमवगमादिभ्य एव किन्तु सर्वेभ्य एव आचारे विश्वकव्य इत्यर्थः । पूर्ववार्तिकन्तु अनुव न्धासंगार्थं स्थितमेव । प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते । तेन पदत्वाभावादुदाहरणेषु पदकार्याणि न । कृष्ण वाचति कृष्णति । "अतो गुणे" (पा०सु०६-१- ९७) इति शपा सह पररूपम् । . एतेन 'चर्मेवाचरति चर्मति' इति प्रक्रियाग्रन्थः परास्तः, अपदान्तरन
I