________________
शब्द कौस्तुभ तृतीयाध्यायप्रथमपादे द्वितीबाह्निके
1
द्भिर्भाष्यकारैर्हलन्तात्क्यषोऽनङ्गीकृतत्वात् । कथमन्यथा "क्यस्य वि भाषा" (पा०सू०६-४- ५० ) इत्यत्र सामान्यग्रहणार्थे ककारं प्रत्याचक्षीरनित्यवधेयम् । अर्चिरिवाचरति अविष्यते । "नः क्ये" (पा०सु०१-४१५) इति नियमेन पदान्तस्वाभावात्वत्वम् । त्वद्यते, मद्यते । अनेकार्थत्वे तु युष्मद्यते, अस्मद्यते । कुमारीवाचरति कुमारायते । हरिणीव गौरीव गुर्वीवाचरति हरिणायते, गौरायते, गुरूयते । "क्यमानिनोस्व” (पा०सु०६-३-३६) इति पुंवत् । सपत्नीवाचरति सपत्नीयते । अत्र पुंवद्भावो नेति न्यासकारः । यदाह - "नित्यं सपत्न्यादिषु' (पा०सु० ४-१-३५) इत्यत्र समुदायोचारणं पुंवद्भावबाधनार्थमिति, तदेतद्युक्तिविरुद्धं भाष्यविरुद्धं च । तथाहि, समुदायनिपातनं रूढ्यर्थे समानस्य सभावार्थ चेति न त्वदुक्तार्थज्ञापकम् । तथा " तसिलादिषु" ( पा०सु०६-३-३५) इति सूत्रे भाग्यकारः -- सपत्नीशब्दाच्छिवा द्यणि “भस्य।ढे” (का०वा०) इति पुंवद्भावे 'सापतः' इति प्रापय्य अढग्रहणमपनीय अनपत्य इति विवक्षया परिहृत्य गार्ग्यामण्या अपत्ये तु कुत्सिते "गोत्रस्त्रियाः कुत्सने ण च" ( पा०सू०४-१-१४० ) इति णप्रत्यये गार्ग्यायण इति स्यात्, गार्ग्य इति चेष्यत इति दोषमुद्भाव्य "भस्याढे" ( का०वा० ) इति यथान्यासं स्थापयित्वा "नित्यं सप ल्यादिषु" (पा०सू०४ - १ - ३५) इति समुदायनिपातनं परिहारत्वेनानभिधाय शत्रुपर्यायात्सपत्नशब्दात् "शार्ङ्गरवादि" (पा०स्०४-१-७३) ङनिन्तात् शिवाद्या इति सापत्नशब्दं साधितवान् । शिवादिषु समानः पतिर्यस्या इति व्युत्पादितस्य समानस्वामिकाभिघायिनो भाषितपुंस्कस्य केवलयौगिकत्व ग्रहणं नेष्टमिति तदाशयः । एवं स्थिते तस्मात् "लिङ्गविशिष्ट " ( प०भा०७३) परिभाषया पत्युतरपदलक्षणे ण्ये सापत्य इति भवति, भावकर्मणोः पत्यन्तलक्षणे वकि सापत्यमिति सुब्धातुवृत्तौ माश्वः । तस्मात्क्यङ्यपि प्रकृतिभेदेन 'सप· स्नायते' 'सपतीयते' इति द्वयमपि साधु । यत्तु पा रक्षणे (अ०प०४६) इति धातौ माघवेनोतम-भावकर्मणोः पत्यन्तलक्षणे यकि सापत्न्यम, अभाषितपुंस्कत्वात्पुंवद्भावो नेत्यादि, तन्तु विवाहजन्य संस्कारविशेषनिमित्तकं पतिशब्दमाश्रित्य इतरन्तु स्वामित्वमात्रपरमित्यविरोधः । एवं च शिवादौ नित्यस्त्रीलिङ्गस्यापि योगरूढस्य ग्रहणात्सापत्न शब्दो द्वयर्थः, 'सपत्नीयते इति च तृतीयमपि रूपं साध्वित्यवधेयम् । युवतिरिक्ाचरति युवायते । यत्तु "ङयाप्" (पा०सु०४ - १ - १) सूत्रभाष्ये 'युवतितरा' इत्युदाहरणात् यौवनं जातिः, अन्यथा " जातेश्व" इति निषेधा
"
३२२