________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
उपमानादाचारे (पासू०३-१-१०) ॥ उपमानाकर्मणः सुबन्ता. दाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति च्छात्रम् । विष्णू. यति द्विजम् ।
अधिकरणाचेति बक्तव्यम् (कावा०)। प्रासादीयति कुट्याम् । कु. टीयति प्रासादे । इहोपमेये सप्तमीश्रवणापमानमपि सप्तम्यन्तमेवेति कर्मत्वाविवक्षया सूत्रेणासिद्ध वार्तिकारम्भः । सूत्रवार्तिकयोरुभयोर. प्युदाहरणे क्यच्प्रत्ययस्य आचारमात्रमर्थः । प्रकृतेस्तु वृत्तिविषये एकत्र स्वार्थकर्मकाचरणसदृशमर्थः, अपरत्र स्वार्थाधिकरणकाचर. णसरशम् । तच प्रत्ययार्थेऽभेदेन संसर्गेण विशेषणम् । प्रत्ययायें भूताचरणक्रिया तु उपमेया । सा च बालाभ्यां कर्माधिकरणाभ्यां सम्बध्यते ।
कर्तः क्यङ्स लोपश्च (पा०स०३-१-११)। उपमानास्कर्तुः सुब. न्तादाचारे क्यङ् वा स्यात, सान्तस्य तु कर्तुरलोन्त्यस्येति लोपो पा स्यात् । प्रत्ययविकल्पनात्पक्षे वाक्यम् । सान्तस्य लोपविकल्पस्तु व्य. वस्थितः- ओजोऽप्सरसोर्नित्यमन्येषां तु विकल्प पवेति । कृष्ण इवा. चरति कृष्णायते । कथं तर्हि
क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागाः। इति? क्षीरोदमिव आत्मानमाचरन्तीत्यर्थ "उपमानावाचारे (पा०पू०३१-१०) इति क्यच् । ओजायते । ओजःशब्दोऽत्र वृत्तिविषये तद्वति वर्तते । अप्सरस इवाचरति अप्सरायते । यशायते, यशस्यते । विदा. यते, विद्वस्यते । इह सूत्रे चकारोऽन्वाचये । तेन कर्तुः क्यङ् सर्वत्र भवति, यत्र तुं सकारः सम्भवति तत्र लोपोऽपि । सेति च पृथक्पदं लुप्तषष्ठीकम् । तेन कर्तृर्षिशेषणात्तदन्तविधिः। अतो 'हंसायते' इत्यादौ सलोपो न । सान्तेष्वपि लोपो व्यवस्थितः । तथाच वार्तिकम्--
"मोजोऽसरसोर्नित्यम्" इति । एवं स्थिते। ___"ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया"
इति काशिकायां पयोग्रहणं ओजोऽप्सरोभिन्नसकारान्तस्योपलक्ष. णार्यम् । एतेन यशःप्रभृतेनैव भवतीति भ्राम्यन्तः परास्ता।। यत्तु प्रकि. यायां सुपूर्वस्य मनसो नित्यमिति, तदपाणिनीयम् । यतु "विद्वस्थमानः शास्त्रेऽधिकारी" इति वाचस्पतिप्रन्थव्याख्यावसरे कल्पतरुकारैरुक्तम्विद्वस्यमान इति "लोहितादिडाभ्यः क्यष्' (पा०सू०३-१-१३) इति, तल्लोहितादेराकृतिगणवेन प्रौढिवादमात्रम् । वस्तुतस्तु क्यवायं ने तु क्यष्, लोहितादिसत्रे "नायं हलन्ताद्विधीयते” इति वद.
शब्द. द्वितीय. 21