________________
० शापौर तृतीयायाया थमपादे हितीयान्हिकेनिहितत्वारकाम्यजेवोत्तरत्र सम्बध्यतेति वाच्यम् , इह चकारेणानुक. ष्टस्य क्यच उत्तरार्थत्वात् । सुप आत्मनः काम्यच क्यच्चेति तु सुत्रः यितुं युक्तम् । काम्यचः ककारस्य इत्संना न, फलाभावात् । न च "कि ति च" (पा०सू०७-२-११३) इति निषेधः फलम् , अधातुविहितत्वेन आर्द्धधातुकत्वाभावादेव गुणाप्राप्तः। 'वाकाम्यति'इत्यत्र सम्प्रसारणं फलं स्यादिति चेत् ? न, षष्ठान्ते भ्रौणहत्ये तत्वनिपातनेन "धातोः स्वरूप ग्रहणे तत्प्रत्यये कार्यविज्ञानम्"इति झापयिष्यमाणत्वात् । तत्प्रत्ययो धातुसंशब्दनेन विहितः प्रत्यय इति प्राश्चः ।
स्वरूपग्रहणं च नेह शृङ्गग्राहिकयोपादानम् , तथा सति 'घृतस्पृ. ग्भ्याम् इत्यादी अनुदात्तस्य चदुपधस्य"(पा०सु०६-१-५९)इत्यमागम. प्रसङ्गात् । किन्तु यत्कार्य धातुं न व्यभिचरति तत्रेयं परिभाषोपतिष्ठते । तथाच स्वरूपग्रहणं नाम धातोरेवाश्रयणम् । तश्च यथाकथञ्चिदित्या. स्तां तावत् ।
चकारस्तु भाग्यवार्तिकयोः प्रत्याख्यातः ।न्यासकारहग्दत्तमाध. वास्तु 'पुत्रकाम्यिध्यति'इत्यादौ सतिशिष्टमपि स्यस्वरं बाधित्वा धातुः स्वरो यथा स्यादित्येतदर्थ चित्करणमित्याहुः । तत्तु प्रौढ़िवादमा मुनिवचनविरोधेन स्वोत्प्रेक्षितस्वारस्यानादर्तव्यत्वादिति सुहृदयैर्वि. भाव्यताम् ।
पुत्रकाम्यिता । पुत्रकाम्यिष्यति । इह “यस्य हलः" (पासू०६-५४९) इति न भवति, अनर्थकत्वात् । यस्येति हि सहातग्रहणात् "अर्थवद्हणे नानर्थकस्य" (५०मा०१४) इति वक्ष्यते । अत एव प्रयतौ पुत्रकाम्ययेति सिध्यति । इहान्तर्वतिन्या विभक्तथा पदत्वाद्ययायोगं पदकार्याणि । यशस्काम्यति, रुत्वं विसर्गः, सोपदादाविति मंत्वम् । स्वःकाम्यति, सोपदादावनव्ययस्येति वचनात्सत्वाभावः, अधिकारणशक्तिप्रधानस्याप्यस्य वृत्तिविषये शक्तिमत्प्रधानत्वाद् इषिणा कर्म त्वेन योगः। गी:काम्यतीत्यादौ 'रोः काम्ये' इति रोरेव विसर्जनी. यस्य काम्ये सत्वनियमात्सत्वाभावः । सर्पिष्काम्यति, सत्वं बाधि. त्वा "हणः षः (पासू०८-३-३९) इति षः । अयं च सत्वापवादप्तया यत्र तत्प्रसङ्गस्तत्रैव । तेनोःकाम्यति गी:काम्यतीत्यादौ न भव. ति । पुंस्काम्यति । अत्र पुंसः संयोगान्तलोपे "पुमः खय्यम्परे"(पा० सू०८-३-६) इति रुत्वं निर्वयं “सम्पुम्कानां सो वक्तव्यः” (का०वा.) इति सत्ववचनान्नास्ति विसर्जनीय इति न षत्वम् । मान्ताव्ययेभ्यो. ऽव्ययं भवत्येव-किंकाम्यति । अनुस्वारपरसवर्णविकल्पी ।