________________
३१८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयान्हिके"एङि पररूपम्" (पासू०६-१-९४) बाधित्वा प्राप्ताम् "एत्येधति" (पा०स०६-१-८९) इति वृद्धिम"ओमाङोश्च" (पा०स०६-१-९५) इति पररूपं परत्वाद्वाधते । प्रेतीयति । आगत ऋश्यः आ ईषहश्यो वा अयः, प्रादिसमासः, अर् गुणः, अयमिच्छति अर्यायति, आयित् । अत्र गुणस्य अन्तवद्भावेन आङ्त्वा "ओमाङोश्च"इति पररूपं प्राप्तं परत्वा. चद्वाधित्वा सवर्णदीर्घः प्राप्तः सोऽपि "आटश्च" (पासू०६-१-९०) इति पुनर्वृद्धिविधानार्थेन चकारेण बाध्यत इति केचित् । तन्न, रूपे विशेषाभावात्, पुनर्विधानस्य पररूपबाधेनोपक्षीणत्वाच्च । अत एव "उस्योमाच" इति वार्तिकेन पररूपमेव निषिद्धमिति दिक् ।
अ-यतीत्यस्य प्रादिपूर्वत्वे प्रायति । अत्र "ओमाङोश्च" (पा० स०६०१-९-७) इति बाधित्वा परत्वात्प्राप्तः सवर्णदीर्घः चकारेण पुन: पररूपविधानान्नेति माधवः। अरमिच्छति अरीयति, "री ऋतः" (पा० सू०७-४-२७) अलमिच्छतीत्यत्रापि इदमेव रूपं, सावर्यात् । तपरकरणाहीर्घस्य न रीङ् नापि ऋत इत्वम्, अधातुत्वात् । ऋयति । हेश. ब्दमिच्छति हेयति । गामिच्छति गव्यति । गठियता। अतो लोपे "क्य. स्य विभाषा" (पा०सु०६-४-५०) इति हल उत्तरस्य क्यप्रत्यययकारस्य प्राप्तो लोपः “सन्निपात" (१०भा०८७) परिभाषया न भवति । अगव्यीत् । “वदवज" (पासू०७-२-३) इत्यत्र हल्ग्रहणस्य हल्समुदायस्य प्रतिपत्त्यर्थत्वेऽपि अल्लोपस्य स्थानिवत्वेनाङ्गस्य हलन्तत्वाभावान्न वृद्धिः रैयति । ग्लाव्यति ग्लाव्यिता । श्वलिह्यति । श्वलिहिता, श्व. लिहिता। अश्वलिहीत् । अत्र हलन्तलक्षणा वृद्धिर्न, अल्लोपस्य स्थानिवत्वात् “नेटि" (पासू०७-२-४) इति निषेधाच्च । अत्र "हो ढः" (पासू०८८२--९) इति ढत्वं न, "नः क्ये" इति नियमेनापदान्त. त्वात् । अत एव 'गोदुह्यति'इत्यत्र “दादेः"(पा०सु०८४२-३२)इति घत्वं 'मित्रगृह्यति'इत्यादौ “वा दुह" (पा००८-२-३३) इति तद्विकल्पः 'उ. पानाति इत्यत्र "नहो धः"(पासु०२-३४)इति धत्वम् 'अनबुह्यति इत्या. दौ "वसुखं" (पा०सू०८-२-७२) इति दत्वं च न । पुरमिच्छति पूर्यति । "हलि च" (पासू०८-२-७७) इति दीर्घः। यत्तु अधातुत्वान्न दीर्घ इति माधवेनोक्तम्। तन्न, पिपः किपि "उदोष्ठ्यपूर्वस्य" (पा०स० ७-९-९२) इत्युत्वे रपरत्वे च निष्पन्नस्य पुर्शब्दस्य धातुत्वानपा. याद । कथमन्यथा पूः पूामित्यादौ दीर्घः । कथं च "ऋक्पुरन्धुः" (पासू०५-४-७८) ": सर्वयोः" (पा०सू०३-२-४१) इत्यादिनिर्देशा प्रति दिक् ।