________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३१७
थात्वात् । न च "उपसर्गादध्वनः" (पा०सु०५-४-८५) इत्यादा. विव प्राद्युपलक्षकत्वम्, तत्रैवात्र मुख्य बाधकाभावात् । ऋषभः स्य समीपमुपर्षभं तदिच्छति उपर्षभीयति । अत्रापि गुणप्रकृतिभावी न तु वृद्धिः, पूर्ववत् । स्यादेतत "धातुसंज्ञानिमित्ते प्रत्यये चिकीर्षिते उपसर्गाः पृथक् क्रियन्ते" इति तावश्यते 'उदमनायत' 'उन्मनाय्य गतः' 'उन्मिमनायिषते' इति अत्यद्विर्वचनानि यथा स्युरिति । एवं चेहापि ऋषभशब्दादेव क्यच् । तेन-उपार्षभीयत् , उपर्षभाय्य, उपेन प्रादिसमासः । उपर्षिषभीयिषति इत्यादि सिध्यतु, वृद्धिस्तु कुतो नेति चेत् , ? ऋषभीयतेरिह सुब्धातुत्वाभावात् । “प्रत्ययग्रहण"(प०मा०२३) परिभाषया हि उपर्षभशब्दोऽत्र सुबन्तः, न तु केवल ऋषभशब्दः । त. दिह यः सुबन्तो नासौ धात्ववयवः, यश्च धात्ववयवः नासौ सुबन्तः, किचोपसर्गत्वाभावादपि न वृद्धिः। अत एव "ल्यबर्थ प्रादिसमासः" इत्युक्तं न तु 'गतिसमासः' इति। न च सोऽपि क्त्वान्तेनासामर्थ्याक. थमिति वाच्यम्, प्रकृत्येकदेशद्वारकस्य विशिष्टेन सामर्थ्यस्य कृत्सु सर्वत्र वाच्यत्वात् । न चोक्तरीत्या सुब्धातुत्वाभावे यथेष्टद्विर्वचनं न सि. ध्येदिति वाच्यम्, नामधातुत्वस्यैव तत्र प्रयोजकत्वात् । ऋकारमि. च्छति ऋकारीयति उपारीयतीत्यत्र "वासुपि"(पा०सू०६-१-९२)इति वृद्धिः श.कलप्रकृतिभावश्चेत्युभयं न भवति, ऋतीति तपरकरणात् । उनामैच्छत औस्त्रीयत्। ओंकारीयत् । आ ऊः भोढः, औढायत्। अत्र "उस्यपदान्तात् (पा०४०३-१-९६)"भोमाङोश्व"(पा०पू०६-१-९५) इतिपररूपं प्राप्तम्"आटश्च" (पा०सू०६-१-९०) इति पुनर्वृद्धिविधानाथेन चशब्देन बाध्यते । तथा च षष्ठे वार्तिकम-"उस्योमावाटः प्रति. षेधः' इति । उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः ।
स्यादेतत् उक्तवार्तिके आङ्ग्रहणम औढीयदिति तदा चासङ्गतम्, उपसर्गाणां पृथकरणस्य शापितत्वात् । न च सन्ध्यभावविषयकमेव तदिति वाच्यम्, उपर्षभीयतीत्यत्र तदभावापत्तेः । न चेष्टापत्तिः, माधवादि ग्रन्थविरोधात् । ___ अत्राहुः-यत्रोपसर्गस्वरूपमविकलं पृथक् प्रतीयते सं बापस्य विषयः । इह तुं आङ् उकारेण सहकादेशे न तथेति ओकारात्पूर्वमाद् । तस्य अन्तवद्भावलब्धाव्यपदेशेन ओकारेण सह प्राप्तं पररूपं वृद्धि मा बाधिष्टेति वार्तिक आइहणम् । उक्तवार्तिकभाष्यग्रन्थ एव चाप कस्य विशेषविषयत्वे प्रमाणमिति । एवं स्थिते आइता पता, पेती. यत, एतीयत्वा, पतितीयिषतीत्यादि द्रष्टव्यम् । प्र एतीयतीति स्थिते.