________________
३१६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयान्हिकेयोरश्ववृषयोमैथुनायेच्छतीत्यर्थः । अन्ये तु परित्यक्तप्रकृत्यर्था मैथुने च्छैवार्थ इत्याहुः । तथा च कालिदासः--
इति रामो वृषस्यन्ती वृषस्कन्धः शशास ताम् । इति । निघण्टुश्व-'वृषस्यन्ती तु कामुकी' इति । इतरयोरपितृष्णातिरेको ऽभ्यवजिहीर्षातिरेको लालसा, तेन क्षीरलवणेच्छायां लालसारूपाया मित्यर्थलाभात् क्षीरलवणे अतिशयेन अभ्यवहर्तुमिच्छतीत्यर्थः । अत्र प्रकृत्यसुगकारयोः सवर्णदीर्घ बाधित्वा "अतो गुणे" (पा००६-१-९७) इति पररूपम् । अकारोचारणं तु पूर्वसूत्रोदाहरणे 'ब्राह्मणासः' इत्यादौ कृतार्थम्। तथा "सर्वप्रातिपदिकेभ्यो लालसायममुग वक्तव्यः' इत्यः नकारान्तादसकि दध्यस्थतीत्यादौ च सुगसुकौ च दधिमधुभ्यामेव स्तः, भाष्ये "दधिस्यति मधुस्यतीत्येवमर्थम्" इत्युक्तरित्यके । अन्ये तु सर्वप्रातिपदिकेभ्य इत्येके इति सर्वग्रहणाबहुववननिर्देशाच सर्वत्र : स्तः । एवमर्थमिति तूदाहरणान्तराणामप्युपलक्षणमिति वदन्ति ।
अशनोदकधनेभ्यः क्याच "अशनायोदन्यधनाया बुभुक्षापिपासा. गर्धेषु" (पासू०७-४-३४) इत्यशनधनयोरीत्वापवाद आत्वम् उदक. स्योदनादेशश्च । अशनायति । सद्यो भोक्तुमशनमिच्छतीत्यर्थः । बुभुः क्षायां किम् ? अशनीयति । औत्तरकालिकमशनमिच्छतीत्यर्थः । उद. न्यति । पातुमुदकमिच्छतीत्यर्थः । उदकीयति । स्नानाद्यर्थमुदकमिच्छ. तीत्यर्थः ।धनायति, सत्यपिधने भूयोऽपीच्छतीत्यर्थः। धनीयति। दरिद्रः सन् धनमिच्छतीत्यर्थः । केचित्तु अशनादिप्रकृत्यर्थमनपेक्ष्य केवलं बुभुक्षादीनेव क्यजन्तस्यार्थान् मन्यन्ते । तथाच निघण्टु:-"उदन्या तु पिपासा तृट् इति । भारविश्व-"किमु धनं धनायितुम्" इति । गार्ग्य. मिच्छति गार्गीयति । अत्र "क्यच्च्योश्च" (पासू०६-४-१५२) इति हल उत्तरस्य आपत्ययकारस्य लोपः । उर्षीयति, उपर्षभीयति । उपाल्कारीयति, उपल्कारीयति । अत्र "वा सुप्यापिशले"(पा००६-१९२) इति वृद्धिविकल्पः । पक्षे गुणः । न च पक्षे "ऋत्यकः" (पा०१०६ -१-१२८) इति प्रकृतिभावः शङ्कनीयः । वा सुपात्यत्र हि "उपसर्गाइति धातो" (पा०सू०६-१-९१) इति सम्पूर्णमनुवर्तते । तत्र "यक्रिया. युक्ता" इति न्यायनोपसर्गग्रहणादेव धाताविति लब्धे पुनर्धातु प्रहणं योगविभागेनाधिकविधानार्थ सत्प्रकृतिभावं बाधत इति षष्ठे वक्ष्यमाणत्वात।
उपगता ऋषभीयका अमुं देशम् उपर्षभीयको देशः । इह गुणप्रकृतिभावौ न तु वृद्धिः, गमिम्प्रत्युपसर्गत्वेऽगि सुरमातुं प्रत्यत.