________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
ते । तदुक्तं हरिणा
सदपीच्छाक्यचः कर्म तदाचारक्यचाहतम् । वाक्यवाच्यमतो व्यक्तर्यथाऽभ्यासः क्रमादिषु ॥ इति । अस्यार्थ:-सदपि न्यायतः सम्भवदपीच्छाक्यचः कर्म वाक्यवाच्यं माणवकं मुण्डमिच्छतीत्येवं रूपेण बोधनीयम्, न तु क्यजन्तेन, यत आचारक्यचा हृतं निरवकाशीकृतम्, तदर्थस्यैव निरूढेः । आचारक्यचा हरणे वाक्यवाच्यत्वे वा हेतुमाह-अतो व्यक्तेरिति । अतोऽस्मात् क्यचो व्यक्तराचारार्थस्यैव प्रतीतेः। अतो वाक्यादिच्छाकर्मणः प्रती. तेरिति वा । यथा क्रमादिषु गत्यर्थेषु अभ्यासः पौनःपुन्यं वाक्येनैव गम्यते न तु यङा, कौटिल्ये निरूढेः । उक्तं च प्रकीर्णकाण्डे--
सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते । प्रसिद्धन हृतः शब्दो भावगाभिधायिना ॥
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रवर्तते । इति ॥ एतेन यथेति क्रमादिषु यथा वेदादिविषयोऽभ्यासो व्यज्यते तथा वाक्ये इच्छाक्यचः कर्मेत्यर्थः । अथवाऽभ्यासक्रमादिग्वित्येकं पदम्, अभ्यासेन वर्णक्रमादिविषयाभिव्यक्तिर्भवति तथा वाक्येन कर्मत्व. विषयाभिव्यकिरित्यर्थ इति विवरणं प्रत्युक्तम् ।
अत्र भाग्ये क्यजन्तस्य 'इष्टः पुत्रः' 'इज्यते पुत्रः' इत्यादयो विग्रहा निराकृताः। तस्यायमाशय:-यद्यपि वृत्तिवाक्ययोरत्यन्तसमानार्थकता नास्तीत्यदूरविप्रकर्षणैव सर्वत्र विग्रहः, तथापि सुसहशसम्भवे मन्दस. दृशोपादानमन्याय्यम् । इच्छाक्यजन्तस्य चाकर्मकतया कर्मप्रत्ययान्तैविग्रहोऽनुचितः, निरर्यकाधिकावापापत्तेरिति । अत एव बाहुलका. कर्मणि किबन्तस्य श्रीशब्दस्य 'श्रीयते' इत्येव विग्रहो न्यायो न तु श्रयन्त्यतामिति कर्बर्थतिङन्तेनति मान्याः । यदि तु कर्तरि किए तर्हि भयतीत्येव विग्रह इत्यन्यदेतत् । एवं च श्रयन्त्येतामित्यत्र कि शब्दा. शुद्धिराशुद्धिवेत्यादिवल्गनमत्रत्यभाध्यापयालोचनसूल कत्वादुपेक्ष्यम् । ___ अथ नामधातुषु प्रतिसूत्रं लेशतः प्रक्रिया व्युत्पाद्यते। सुप्रीयती. त्यादी अलौकिके प्रक्रियावाक्ये सन्धिकार्यरहितात्पुत्र अमित्यस्माक्यचि सुपो लुक् “मन्तरानपि"(प०भा०५३) इति न्यायात् । ततक्य. चिच"(पा०सू०७-४-३३)इतीत्वम्, अश्वस्यति। वृषस्यति । क्षीरस्य. ति। लवणस्यति । "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि"(पासू० ७-१-५१) इत्यसुगागमः । अशात्मप्रीतावित्यपनीय "अश्ववृषयोमैथुने. छायाम्""क्षीरलवणयोलालसायाम्" इति वक्ष्यते । तेनायोरुदाहरण.