________________
३१४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयान्हिके
(पा०सू०६-१-७९) । दधीयति, मधूयति-"अकृत्सार्व” (पा०सू०७-४२५) इति दीर्घः। कर्मयति, हर्बीयति-"रीङ्क्रतः" (पासु०७-४-२७) । राजीयति, तक्षीयति-"नः क्ये" (पा०सू०१-४-१५) पदत्वानलोपे "क्याचि च"(पासू०७-४-३३) इतीत्वम् । "नलोपः सुप्स्वर" (पासू० ८-२-२) इति नियमान्नासिद्धत्वम् । अस्मिन्पक्षे 'वाच्यति' 'मृद्यति' इत्यादि न सियेदिति नायं स्थितः पक्ष इत्याहुः ।
छन्दसि परेच्छायामपि (कावा०): जहि यो नो अघायति । मा त्वा वृका अघायवो विदन् ।शापकात्सिद्धमायदयंक्यचि प्रकृतरीत्वबाधनार्थम् "अश्वाघस्याऽऽत्"(पासू०७-४-३७)इत्याकारंशास्तिान हि कश्चिदात्म. नोऽघमिच्छति। न चाचारक्यजथै तत्, छन्दसि अघशब्दादाचारे क्य. चोऽदर्शनात्, उदाहतस्थले इच्छार्थस्यैव प्रतीतोरत्याहुः । क्यजन्तेषु प्रकृत्यों यद्यपि कर्म तथापि तस्य धात्वर्णन्तर्भावात् जीवतिनृत्यती त्यादिवदकर्मक एवेच्छाक्यजन्तः । अतोऽस्माद्भावे कर्तरि च लादयः । आचारक्यजन्ते तु पुत्रादेरुपमानकर्मणो धात्वर्थान्तभावेऽपि छात्रादे. रुपमेयकर्मणोऽनन्तर्भावात्तस्मिन्कर्मणि लादयो भवन्त्येव । 'पुत्रीय्यते छात्र:' 'पुत्रीयितव्यः' इत्यादि यथा, 'श्येनायते काकः' इत्यत्र उपमा-- नकर्तुरन्तर्भावेऽपि उपमेयकर्तरि लो भवति तद्वत । ननूक्तरीत्या मुण्डं करोति मुण्डयति माणवकमिति न सिध्येत्, णिजन्ते मौण्ज्यगुणविशिष्टत्वेनैव कर्मान्तर्भूतं न तु माणवकत्वादिना विशेषेणेति यदि, तर्हि तथैव मुण्डमिच्छति मुण्डायति माणवकमित्यपि स्यात, सापेक्ष. त्वेनासामर्थ्यान्न क्यजिति चेतहि तत एव णिजपि न स्यात् । तस्मात णिक्यचोर्विशेषो वक्तव्य इति चेत् ? उच्यते, "तत्करोति" (गळसू०) इति णिचि सिद्धे "मुण्डमि"(पा०सु०३-१-२१)इति पुनर्षिधानं सापे. क्षेभ्योऽपि यथा स्यादित्येवमर्थमेव । क्यच तु निरपेक्षेषु चरितार्थ इति स्पष्ट एव विशेषः । यद्वा, कण्ड्वादिवत् मुण्डादयो द्विविधाः । धातवः प्रातिपदिकानि च । तत्र सौत्रा एते विशिष्टक्रियावचना धा. तवःतेभ्यश्चुरादिवत्स्वार्थे णिच् । प्रातिपदिकानां तु विग्रह एव । माणकं मुण्डं करोतीति ।अथवा मुण्डयतीत्यत्र कमिति विशेषाकाला अनुभवसिद्धा । मुण्डस्यैव वा शुद्धन करोतिनाऽन्वयः। मौण्ड्यविशि. टेन तु माणवकस्य । यथा 'गां दोग्धि पर्य' इतिशुद्धस्य दुहेः पूर्व गवा सम्बन्ध, पश्चात्तु गोदुहिना पयसः । क्यच्प्रत्ययस्तु अनमिधानाच भवति । माणवकं मुण्डीयतीत्युके मुण्डमिवाचरतीत्यर्थान्तरमेव गम्य.