________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
पदावधित्वार्थम् । तेन समर्थपरिभाषोपस्थानान्महान्तं पुत्रमिच्छतीत्यादौ सापेक्षा न भवति । अन्यथा महान्तं पुत्रीयतीति स्यात् । न च सुब्ग्रहणं विनाऽपि कर्मण इत्यनेनैव पदविधित्वं लभ्यतामिति वाच्यम्, यत्र हि पदस्वासा धारणं रूपमाश्रयते स पदविधिः कर्मत्वं तु अपदे ऽपि दृश्यते धातोः कर्मण इति यथा । कथं तर्हि "कर्मण्यण्" (पा०सु०६-२- १) इत्यादौ पदवि. धित्वमिति चेत् ? उपपदसञ्ज्ञाया अन्वर्थत्वबलादिति गृहाण | महापुत्रीयतीति तु महापुत्री मिच्छतीति विग्रहे बोध्यम् । आत्मनः किम् ? राज्ञः पुत्रमिच्छति पुरोहितः । नन्वसामर्थ्यादेवात्र न भविष्यतीति चेत् ? तत्मनः पुत्रमिच्छतीत्यत्रापि न स्यात् । ननु लौकिकविग्रहे आत्मन इति प्रयोगेऽपि अलौकिके प्रक्रियावाक्ये केवलात्पुत्रशब्दात् क्यजिति चेत् ? तर्हि तथैव परकीयपुत्रेच्छायामपि स्यादिति गृहाण | किश्च पुत्रशब्दस्य नित्यसापेक्षत्वानासामर्थ्यम् । अपिच यत्रार्थादेव परकीयत्वं गम्यते तत्र परस्येति प्रयोगाभावात्स्पष्टैवातिव्याप्तिः । अघ· मिच्छतीति यथा । न हि कश्चिदात्मनोऽघमिच्छति । क्यचः ककारो "नः क्ये" (पा०सू०१-४-१५) इति सामान्यग्रहणार्थः । 'ये' इत्युक्ते हि 'सामसु साधुः सामन्यः' अत्रापि स्यात् । चकारस्तदविघातार्थः । स्वर - स्तु प्रत्ययस्वरेण धातुस्वरेण वा सिद्धः । अकारस्तु यद्यपि न श्रवणार्थः, आर्द्धधातुकेषु लोपात्सार्वधातुकेषु शपा गतार्थत्वात्, तथापि गुणवृद्धिनिषेधार्थः सः । तथाहि, समिधं दृषदं वेच्छति समिभ्यति, दृबद्यति । ततो ण्वुल् “अतो लोपः " (पा०सु०६-४-४८) । "यस्य हलः" (पा०सू०६-४-४१) । "क्यस्य विभाषा" ( पा०सू०६-४-५०) । समिधकः । हृषदकः । अत्राल्लोपस्य स्थानिवद्भावात् " पुगन्त" (पा०सू०७-३-८६) इति गुणः "अत उपधायाः” (पा०सू०७-२-११६) इति वृद्धिश्व न भव. ति । किञ्च मृदमिच्छति मृद्यति । मृद्यतेः "अचो यत्" (पा०सू०३-१९७) अतोलोपादि पूर्ववत् मृयम् । "यतोऽनावः " ( पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । अपिच 'पुत्रीयात' इत्यादौ शपोऽनुदात्तता स्यात् । या सहकादेशे तु स उदात्तों भवति । अपिच मृद्यतेरनेकाच्त्वाच ङोनुत्पचिराम्यश्च फलमिति दिन् ।
३१३
यदि मान्ताव्ययावां प्रतिषेधः (का०वा० ) ॥ मान्तश्चाव्ययं चेति इन्द्रः तेन तत्प्रकृतिक लक्ष्य प्रकृतिकादव्ययप्रकृतिकाञ्च सुबन्तान क्यजित्यर्थः । यथाश्रुते तु पुत्रमिच्छतीत्यादौ क्यज् न स्यात् कवेिच्छति का विच्छ्रतीत्यादौ च स्यात् । इदमिच्छति स्वरिच्छति । गाँसमानाक्षरनान्तादित्येके गांमिच्छति गव्यत्ति - "वान्तो यि प्रत्यये"