________________
३१२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेइति सनन्ताद्रामे कर्मणि लादयो भवन्ति । गमनं प्रति कर्मत्वमप्य स्त्येव । अत एव ग्रामं प्रामाय वा जिगमिषतीत्यत्र “गत्यर्थकणि" (पासू०२-३-१२) इति द्वितीयाचतुथ्यौं भवत इति भाग्ये स्थितम । एवं च ग्रामो गमनं चेत्युभयमिषेः कर्म "शक्यं च क्षुदुपहन्तुम् इति प. स्पशायां भाष्यस्य तत्रत्यकैयटस्य च पर्यालोचनया क्षुत् उपहननं चे. त्युभयं शकः कति स्थितम् । एवं च गन्तमिप्यते शक्यते चेति प्र योगे प्रामो प्रामं चत्युभयमपि विषक्षाभेदेन साधु । प्रथमान्तस्य हि इषि शकिभ्यां कर्मत्वेन शाब्दोऽस्वयः, गमिना त्वार्थः । द्वितीयान्तस्य तु गर्मि प्रति कर्मत्वं शाब्दम् , इषिशकी प्रति तु विशिष्टस्य वैशिष्टयं, विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति वा बोध्यम । एतेन इषि. शकी च द्विकर्मको भाष्ये स्थिताविति माधवप्रन्यो व्याख्यातः । कि. न्तु एतदुपष्टम्भेन "अयाचितारं नहि इति श्लोके देवदेवस्य शकिक मत्वं यदुपपादितं तच्चिन्त्यम् । उक्तरीत्या हि सुतां ग्राहयितुंमिति द्वयं कर्मास्तु, गृहातिकर्तुस्तु शकिकर्मतायां का प्रसता ? -
इति श्रीशब्दकौस्तुभे तृयिस्याध्यायस्य प्रथमे पादे प्रथममान्हिकम् ॥
... ७८
सुप आत्मनः क्यच् (पा०सू०३-१-८)॥ कर्मण इच्छायां वेति व तते । इषिकर्मण पषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । आत्मशब्दोऽत्र परब्यावृ. त्तिपरः स्वशब्दपर्यायो गृह्यते न तु चेतनमात्रवचनः। तथात्वे हि स इच्छां विशेषयेत् सुबन्ते वा? आद्येऽपि आत्मन इति कर्तरि षष्ठी चेत् ? आत्मा चेदिच्छतीति तर्हि पर्यवस्येत । तथा च व्यर्थविशेषणता, ना नात्मा इच्छति । कर्मषष्ठयां तु "अश्वक्षार"(पा०स०७-१-५१) इति सुत्र न सङ्गच्छेत, क्षीरादिभ्यः क्यचो दुर्लभत्वात । द्वितीयेऽपि व्यर्थवि. शेषणतयः । परस्यापि हि इष्यमाणः चेतनसम्बन्धी भवत्येव । तस्माद्य थोकमेव साधु । स्वस्य यत्सुबन्तमित्यंत्र तु कस्य स्वस्येत्यपेक्षायां इच्छया पषितुः संनिधापितत्वातंत्तस्यैवेति लभ्यते । न चैवमपि आ. रमनः पुत्र परस्य स्वामिनमिच्छतीत्यत्र मसक्का, सुबन्तस्यात्मसन्ध न्धित्वादिति वाच्यम्, नात्र थाकथंचिदात्मसंम्बन्धित विवक्षिा तम्, किंतहीप्यमाणं रूपमात्मसम्बन्धित्वेन यदेण्यते तदा प्रत्ययः । इह त्वात्मीयत्वेन नेच्छा किन्तु फ्रस्वामित्वेनेति न दोषः । सुग्रहणं