________________
३१० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे प्रथमाह्निके
बधेश्चित्तविकारे (कावा०)। बीभत्सते । दानेरार्जवे (का०वा०)। दीदांसते ।
शानेनिशाने । (का०३०)। निशानं तीक्ष्णाकरणम् । शीशांसति, शी. शांसते । चुरादीनां तु-मान पूजायाम् (चु०प०३११) मानयति । बधः बन्धने (चु०प०७४) बाधयति । दान अवगुण्ठने (भ्वा०प०१०१९) दानयति । शान तेजने (भ्वा०प०१०२०) शानयति । अत्र सन्प्रक तिभूतो मान्बधी अनुदान्तो, शेषौ स्वरितेतौ । चुरादयस्त्वननुबन्धाः । मनु प्रयाणामर्थभेदानेदोऽस्तु शानेस्तु णिच्सनोरथुक्यात्कथं भेद इति चेत् ? धुनाति धुनोत्यादीनामिवेति गृहाण । स्यादेतत्, इह दीर्घश्रुत्या अच इत्युपस्थितं तच्चेदभ्यासेन विशेष्यते तदा अभ्यासस्थाचो विधी. यमानो दीर्घा हलादिशेषात्प्राक् स्यात् । अचा अभ्यासविशेषणे तु अज. न्तस्याभ्यासस्य विधीयमानो हलादिशेषं प्रतीक्षतां ततोऽधिकस्य प्रती. क्षायां कारणामावात् विशेषविहितत्वाच समनन्तरमेव भवन् बधेरिस्वस्य शेषाणां इस्वस्य च बाधकः स्यात्। ततश्चाभ्यासे आकार: श्रयेत नत्वीकार इति चेत् सत्यम् । अत एव आभ्यासस्येति च्छेदः कृतः। अभ्यासस्य विकार आभ्यासः, सचेत्वमेव । तथाहि लोपस्तावन्नवि. कारः, लोपागमवर्णविकारक्ष इति पस्पशायां हो चापरी वर्णविकार. नाशाविति वार्तिके च पृथगुपादानात् । अभावस्थादेशविधानायोगा। च, अच इत्युपस्थितेश्च । यदि तु हस्वस्य स्यातर्हि तद्धितनिर्देशो व्यर्थः स्यात् । तस्मादित्वमेव तद्धितेन प्रत्याय्यते । यद्वा, सन्याहत्य विहितस्य विकारस्य ग्रहणमस्तु । तदेतदभिसन्धाय व्याख्यातं प्राक् 'आभ्यासस्यविकारस्य'इति । अथ वा“दीर्घोऽकितः"(पासू०७-४-८३) इत्यत्राकिब्रहणेन अभ्यासविकारेषु बाध्यबाधकभावो नास्तीति झाप्य ते । तद्धि 'यंयंम्यते "रंग्यते' इत्यादौ नुकिकृते मा भूदिति कृतम्। वि. शेषविहितेन नुका अनजन्तत्वादेव दी? न भविष्यतीति किं तेन ? अत एव 'डोढौक्यते' 'तोत्रौक्यते' इत्यादी इस्वे कृते गुणो भवति । अन्य. था 'बबाधे' इत्यादौ चरितार्थ इस्वत्वं 'पापच्यते' इत्यादौ चरितार्थों दीर्घः परत्वाद् बाधेत।
धातोः कर्मणः समानकर्तृकादिच्छायां वा (पासू०३-१-७) ॥ षेः कर्म तेनैव च समानकर्तृको यो धातुः तस्मादिच्छायाम सन्प्रत्यः यो वा स्यात् । धातोः कर्मत्वसमानकर्तृकत्वे अर्थद्वारके बोये । अर्थ. स्थापि ते इषिनिरूपिते एव न तु क्रियान्तरनिरूपिते, इच्छायामित्यस्य सविधानात कर्तुमिच्छति चिकीर्षति । धातोः किम् ? सन पाईधा.