________________
प्रत्ययाधिकारे सन्विधानप्रकरणम् ।
३०६
प्याह-क्रमदर्शनाय कितिः पठितो न त्वयमनुदात्तेदिति । हरदत्तोऽप्या. ह 'कितिस्तु परस्मैपदी'इति। स्वामी काश्यप इन्द्रश्चेत्यादयोऽपात्यमेव प्रत्यपीपदन् । तस्मात् श्रीहर्षोक्तिरेव युक्ता वर्धमानोक्तिरयुकेति दिक् ।
तथा च प्रयुज्यते-तस्य चिकित्सतो भ्रम एवं विद्वान्वि. चिकित्सतीत्यादि । सनो नकारः स्वरार्थः । धातुस्वरस्तु न भ. वति नित्करणसामर्थ्यात् । यः स्तोतारं जिघांसति सखायम् । न चार्धधातुके अतोलोपेन भाव्यम्, सार्वधातुके तु शपा सहैकादे. शन, तथा च सनोकारो मास्त्विति चेत् ? न, दित्सधित्सादिभ्य एकान्त्वे यप्रसङ्गात् 'दिस्यम्' 'धित्स्यम्'इत्यत्र ण्यत्प्रसनाच्च । "का. स्यनकाजग्रहणं चुलुम्पाद्यर्थम्" इति वार्तिकस्य प्रत्ययग्रहणमपनीया. नेकाजग्रहणं कर्तव्यमित्येवंपरत्वेन 'दित्साश्चके' इत्याद्यसिद्धधापत्तेश्च । एतेन सन्यङोरिति सप्तमी व्याख्याय 'प्रतीषिषति'-'अटाट्यते' इत्यादौ तु सन्यकोरकारोवारणसामर्थ्याद्वित्वमिति वदन्तः प्रसादकारादयः परास्ताः, उक्तरीत्या अकारोच्चारणस्य चरितार्थत्वात् । न्यासहर• दत्तादिप्रन्थास्तु सन्यङोद्वित्वमपि फलमित्येवंपराः । ते च षष्ठीव्या. ख्यानमेव गृहीत्वा योज्या इति दिक् ।
मानबधदानशानभ्यो दीर्घश्चाभ्यासस्य (पासू०३-१-६) ॥ एभ्यः सनस्यात् अभ्यासस्य इकारस्य दीर्घश्च । अत्रापि पूर्ववदर्थविशेषो. पहितेभ्यः सानुबन्धेभ्यो नित्यः सन् । अर्थान्तरोपहितानि तु धात्वन्तराणि चुरादौ बोद्धव्यानीति निष्कर्षः। तत्र___ मानर्विचारे (काभ्वा०)। मीमांसते । ननु सानार्थान्मानेरुत्तरसूत्रे. जव सन्नस्तु, मैषम्, दीर्घविधानार्थमिडभावार्थश्चास्यावश्यकत्वात् । धातोरित्यविधानाद्धि सनोऽत्र नार्धधातुकत्वमतो नेट् । यत्नत्सरतन्त्र वाचस्पत्यादौ मीमांसाशब्दो 'माङ् माने' (दि०आ०३६) इत्यस्मादयुत्पन्न इत्युक्तम्, तस्यायमाशयः-इह सन्प्रकृतिस्तावदात्मनेपदाच्चुिरा. दिकाद्भित्रैवेति स्थितम् । वत्र मान पूजायाम्" इत्यादिवृत्तिकारग्रन्थो भकवा व्याख्येय एव। न हि तस्मादयं सन् । एवं स्थिते सन्प्रकृतिरनु. दातेकैवेत्यत्र मानाभावात्, ङोदेव सास्तु, नुक्सधे च निपात्यतां मुण्ड. मिश्रादि पा०सू०३-१-२१) सूत्रे हलिकल्योरदन्तत्ववत् । न च वैयाकर. णानामुपायेवाग्रहः,
उपेयप्रतिपत्त्या उपाया अव्यवस्थिताः। इत्युक्तः । न चैवं "सनिर्मामा"(पा०९०७-४-५४) हाम्म सङ्गःधादिसाहच. र्येणेच्छासन्येव तद्विधानात् इति ।