________________
प्रत्ययाधिकारे सन्विधानप्रकरणम् ।
३०७
"
चुदासत्वं बाधित्वा परत्वात् "यस्य" ( पा०सू०६-४-१४८) इति लोपे कृते उदात्तनिवृत्तिस्वरो न लभ्येतेति चेत् ? मैवम् परस्यापि यस्थेति लोपस्य ङीबुत्पत्तिमपेक्षमाणस्य अन्तरङ्गेण बाधात् । तवापि हि आयशब्दे इयमेव गतिः । तथाहि, अत्रेरपत्यम् “इतश्चानिञः" (पा०सू०४-१-१२२) इति ढक् । आयन्नादिषु उपदेशिवद्वचनं स्वरसि ज्वर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः । "टिड्ढ ।” (पा०सू०४-१-१५) इ. ति ङीप् । भात्रेय ई इति स्थिते तद्धितस्य "कितः" (पा०सू०६-१-१६५) इति स्वरं बाधित्वा परत्वात् " यस्य " (पा०सू०६-४- १४८) इति लोपे कृते उदान्तनिवृत्तिस्वरो न स्यात् । तस्मान्नेदं फलमिति स्थितम् । अस्तु तर्ह्यनुदात्तस्यात्र प्रदेशे करणे फलान्तरम् । तथाहि,
.
1
पित्स्वरात्तित्स्वरष्टापि चित्स्वरश्चापि पिरस्वरात् ।
कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्वे प्रत्यन्तवद्भावात्तित्स्वरः प्राप्नोति परं प्रत्यादिवद्भावात्पित्स्वरश्च परत्वात्स्वरितो भवति । यदि तु " लसार्वधातुकमनुदात्तम्" "सुप्पितौ च" इत्युच्यते तर्हि परत्वादनुदात्तत्वं स्यात् । एवम् 'आम्बष्ठ्या' इत्यत्र यङश्चाप्येकादेशे कृते पित्स्वरात्परत्वाच्चित्स्वरो जायते । तदपि विपरीतं स्यादिति चे. त् ? मैवम्, 'कार्या' इत्यत्र हि टाबुत्पत्तेः प्रागेव स्वरितो भवत्यन्तरङ्गत्वा त्सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरिते कृते आन्तर्यतः स्वरितानुदात्तयोरेकादेशः स्वरित एव भवति । आम्ब ष्ट्यायामपि चापश्चित्करणसामर्थ्यादेव चित्स्वरो भविष्यति । सामा न्यग्रहणे चित्त्वमुपक्षीणमिति चेत् ? न, एवं हि टाप्रकरण एव "यङः" इति सूत्रयेत् ।
अनुदात्तौ सुप्पिती (पा०सु०३-१-४) ॥ पूर्वस्यापवादः । सुप्प्रत्याहारः. पिच्च अनुदात्तः स्यात् । प्रत्याहारश्च सुपः पकारेण न तु कपः, दीनां पित्करणात्, सुपः पकारस्यानन्यार्थत्वाच्च । दृषदः । पठति, पचति ।
तत्र गुपेर्निन्दायाम् (का०वा० ) । जुगुप्सते । तिजेः क्षमायाम् (का०वा० ) । तितिक्षते ।
टाबा
गुप्तिज् किदुद्भ्यः सन् ( पा०सू०३-१-५) ॥ एभ्यः परः सम्प्रत्ययः स्यात् । " धातोः कर्मणः " ( पा०सु०३-१-७) इति सूत्रे वाग्रहणं विभ ज्य त्रिसूत्रीशेषतया सम्बध्यते । सा च व्यवस्थितविभाषा । तेन प्रथ मंसूत्रद्वये अर्थविशेषोपहितेभ्य एव धातुभ्यः सन् । स च विशेषो मु. नित्रयेण साक्षादनुकोऽपि वृत्तिकारादिभिरुपनिबद्धः ।
I