________________
३०६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे प्रथमाहिकेइत्यादौ मा भूदिति । भित्वा प्रकरणं सोढ्वा गौरवं चेह सूत्रणे फलं धातुस्वरस्तद्वत्तदन्ताग्रहणं स्थितम् । म्न फल स्तरमपि, तथाहि, भवितव्यमित्यादौ प्रत्ययोत्पत्तिकाल एवायुदात्तत्वे कृते पश्चाद्भवन्निट अनुदात्तः सिध्यति । अन्यथा तु 'भू-तव्य' इति स्थिते आधुदात्तत्वं श. ध्यान्तरप्राप्त्याऽनित्यम् , इट् तु स्वरभिन्नस्येत्युभयोरनित्ययोः परत्वाविटि कृते तस्यैव प्रत्ययावयवत्वादुदात्तत्वं स्यात् । मैत्रम, यासुडदा. सवचनेन 'आगमा अनुदात्ता' इत्यस्यार्थस्य शापितत्वात् । न च चि. नुयादित्यादौ पिद्भक्के यासुटि चरितार्थमुदात्तवचनं कथं झापकमिति वाच्यम् , एवं हि उदात्तो ङिचत्यपहाय अपिञ्चेत्येव ब्रूयात् । 'अपिच्च लिइत्युक्त्या हि "सार्वधातुकमपित्"(पा०सू०१-२-४)इति जित्वमपि सिध्यत्येव । अवश्यञ्चोकमापकं त्वयाऽप्यादर्तव्यम् । अन्यथा प्रत्ययसं. शासनियोगेनाधुदात्तविधावपि भविषीयेत्यादौ स्वरो न सिध्येत । तत्र हि लावस्थायामनकत्वात्प्रत्ययस्वरे असति परत्वाद्विशेषविहि. तत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययायुदात्तत्वं सीयुट एव स्यातासापकाश्रयणे तु सीयुडनुदात्तः । "इटोऽत्"(पासू०३-४-१०६) इत्यकार उदात्तः । न च तित्त्वात्स्वरितत्वं शङ्कयम् , तकार उच्चारणा. थों न त्वित्संक्षकः । इत्संशाऽभ्युपगमपरो वृत्तिग्रन्थस्तु अत्रत्यभाष्यादि. विरोधात् 'भक्षीयतवराधस' इत्यन्तोदात्तलक्ष्यविरोधाश्च प्रामादिक. इति "न विभक्तौ तुस्माः" (पा०सू०१-३-४) इत्यत्रावोचाम । नन्वेवमपि सीयुटि कृते अकारस्थादित्वं विच्छिन्नं तत्कथमुदात्तत्वमिति चेत? यासुट उदात्तवचनेन प्रत्ययायुदात्तत्वे कर्तव्ये आगमा अविद्यमानवद्भः चन्तीति शापितत्वात् । तहविद्यमानवद्भावमात्रमापनेनोपक्षीणं लिममा गमानामनुदात्तचा न शापयतीति चेत् ? वाचनिकं तहिं तदस्तु। तथा च भाष्यम्-"यद्येवं वचनादथापि सापकादागमा अनुदात्ता भवन्ति" इति । अवश्यं च त्वयाऽपीदं वाच्यम् , भवितव्यमित्यादौ पूर्वमुदात्तत्वे सत्यपि पश्चाद्भवन्निट् शापकञ्च बचनं वाचनिकमित्यनुदात्तो भवेत् शे. पनिघातेनेति चेत् ? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वात्त. स्य । 'यस्मिन्पदे यस्यामवस्थायां यस्याच उदात्तः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यते' इत्य.
न चायं प्रकारोऽत्र सम्भवति । तस्मादिटोऽनुदात्तत्वं नात्र सूत्रार. म्भस्य फलमिति स्थितम् । इदं तर्हि फलं 'घने भवा नौनी' अण उ. त्पत्तिवेलायामेवोदासत्वे सति उदात्तनिवृत्तिस्वरेण डीबुदात्तः । अन्यथा 'स्त्रोधन' इति स्थिते "प्रत्ययस्य च" इत्या.