________________
प्रत्ययाधिकारे स्वरविधानप्रकरणम् ।
३०५
प्रत्यय आधुदात्त एव भविष्यति नास्थरकः, नाप्यन्यस्वरकः, तरिक. मनेन सूत्रेणेति चेत् ? मैवम, उक्तरीत्या आधदात्तत्वमपि “नित्यादिः" (पा०म०६-१-११७) इत्यादौ नियम्यते । किञ्च त्वदुक्तनियमे चिदादी. नामनियमः स्यात्, अतश्चितोऽन्त एवेत्यादि व्याख्येयम् । ततश्च छणा. दीनामनियतस्वरत्वं स्यात् । अपिच रित्येवेति नियमेऽन्यत्रोपोत्तमरूप. मध्यविशेष उदात्तो मा भूत् । मध्यान्तरं तु स्यादेव । सामान्यापेक्षनिय मे च व्याख्यानमेव शरणीकरणीयं स्यात् । तस्मात्सुत्रारम्भ एवो. चितः । स्यादेतत् , "नित्यादिनित्यम्" (पा०स०६-१-१९७) "प्रत्यय. स्य च "लसार्धधातुकमनुदात्तम्' "सुप्पितीच"इति षष्ठ एव सूध्य. ताम् । एवं स्वरप्रकरणे पाठात्सन्दर्भशुद्धिः, आधुदात्तानुदात्तशब्दयो। स्तत्रत्ययोरेवोपजीवनाल्लाघवं च । नन्वेवं प्रत्ययग्रहणपरिभाषया तद. न्तस्य स्वरः स्यात् । इह तु क्रियमाणे "आधुदात्तश्च" (पासू०३-१-३) इत्यस्य प्रतियोगमुपस्थाने सत्युत्पद्यमान एव तव्यादिरुदासः, एवं ति. बादिरनुदात्तः। अतःप्रत्ययसझासन्नियोगेन स्वरो विधीयत इति चेत् ? मैवम् , बाष्ठत्वेऽपि शापकेन तदन्तविधिनिराससम्भवात् । तथाहि, "प्रत्ययस्य च" इत्यत्र न तदन्तविधिः "नित्यादिः" (पा०सू०६-११९७) इत्यारम्भात् । “सुप्पितौ च" इत्यत्रापि न, “धातोः" (पा०म०६१-१६२) इत्याद्यारम्भात् । यदि हि प्रत्ययान्तस्यानुदाचत्वं स्यातर्हि धातुप्रातिपदिकयोरन्तोदात्तविधिनिर्विषय एव स्यात् । यत्र हि प्रत्ययोऽनुदात्तो 'याति' 'वृक्षान्'इत्यादौ, तत्रैव प्रकृतिस्वरः श्रूयते । यातो यान्ति वृक्षत्वं वृक्षतेत्यादौ तु सतिशिष्टेन प्रत्ययस्वरेण बाध्य. ते । तस्मात् षष्ठे सूत्रकरणमेवोचितमिति चेत् ? मैवम्, गोपायति धूपायतीत्यत्र उत्पत्तिसंनियोगेनायुदात्तत्वे कृते ततः "सनाद्यन्ताः" (पा.सू०३-१-३२) इति धातुत्वे "धातोः" (पा०स०६-१-१६२) इत्य: न्तोदात्तो भवति । यदि तु "नित्यादिनित्यम्" (पा०सू०६-१-१९७) "प्रत्ययस्य च' इत्युच्येत । तदा परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। सूत्रस्य सूत्रान्तरेण निमाने फलं वाच्यम्। "सुप्पितीच" इत्यस्य षष्ठे न्या. सोऽप्यनुचितः, तथासति तदन्तविधेर्दुरित्वात् । यत्नक्तं प्रकृतिस्वरवि. धानं शापकमिति । तम, नास्ते शेते' इत्यादौ लसार्वधातुकमात्रस्या. नुदात्तत्वे सति धातुस्वरस्य सावकाशत्वात् । प्रातिपदिकान्तो. दात्तस्यापि अग्निमान् अग्नीनामित्यादौ "हस्वनुड्भ्यां मतुप्" (पा०सू०६-१-१७६) "नामन्यतरस्याम्" (पासू०६-१-१७७) इति स्वरसिद्ध्यर्थत्वात् । तत्र हन्तोदात्तादित्यनुवर्तते 'तमश्याममधुमन्तम'
शब्द. द्वितीय. 20.