________________
विधि प्रकरणे प्रत्ययाधिकारप्रकरणम् । संज्ञाप्रयोजनं तु स्थानिन आदेशेन निवर्तितत्वेन शब्दान्तरापेक्षया परत्वमस्तीति । तस्मात्कर्तव्योऽत्र यत्त इति हरदत्तः। ' अत्रेदं वक्तव्यम् , हनश्चेत्यादिधकारो न प्रत्ययसंहामा. प्रस्यानुकर्षणार्थः, अधिकारादेव तल्लामात् । किन्तु संशिविशिष्ट स्य । एवञ्च तेनैव निराकाला संज्ञा कथं वधादिभिः सम्बध्येत ? "क्षेमप्रियमद्रेऽपच' (पा०म०३-२-४४) इत्यादौ तु णित्वादिसामा . दावृत्त्या संशालाभः । किञ्च नभं विरङ्गमिति द्वितीयान्तं न तु प्रथमा. न्तम् ; असावमुमादेश लभते इत्याशयेन प्राचां व्यवहारात् । उक्तश प्रातिशाख्ये-"असावमुमिति तद्भावमुक्तम्" इति । ___ "समानाक्षरमन्तस्थं समकण्ठयं स्वरोदयम्" इति च।।
"इकोयणचि" (पा०पू०६-१७७) इति तदर्थः । एवं स्थिते नमः विरङ्गयोः संशया सह विरुद्धविभक्तरावरोधोऽपि स्पष्ट एवेति दिक् । ____ अथ सनः सशदादारभ्य कपः पकारण सपिति प्रत्याहारमाश्रित्य सम्प्रत्यय इत्येव कुतो नोक्तमिति चेत् ? न, प्रत्यासत्या सिपः पकारेण ग्रहणापत्तेः । व्याप्त्या तु "तप्तन. सनथनाच'' (पा०म०७-१-४) इति तनपः । तस्माद्यथान्यासमेवा. स्तु । संज्ञाप्रयोजनं तु कर्तव्य इत्यादौ धातोरङ्गसंज्ञाप्रवृत्तावाङ्गो गुः जः। यत्त प्रत्ययाधुदात्तत्वं फलमिति । तदापाततः, "आधुदात्त श्व" (पासू०३-१-३) इत्याधिकारमाश्रित्य तस्य सुसाधत्वात् । . परश्च (पा०स०३-१-२)॥ अयमधिकारः परिभाषा वा। लिङ्गवती चेयम् । लिङ्गं तु प्रत्ययसंज्ञा । "गुप्तिकिझ्यः सन्" (पा०सू०३-१-५) इत्यादी अपादानत्वासम्भवाहिग्योगलक्षणपश्चमी, तत्र परः पूर्वो वेत्य. नियमेनाध्याहारे प्रसक्ते पर एवेति नियमार्थमिदम् । “गापोष्ट (पासु०३-२-८) इत्यादौ षष्ठीनिर्देशेऽपि आनन्तर्यरूपषष्ठपर्थस्य पूर्व परयोरविशेषादनियमस्तुल्य एव । स्यादेतत्, "विभाषा सुपे. बहुच्पुर. स्तात्तु" (पा०स०५-३-६८) इत्येतनियमार्थमस्तु बहुजेव पुरस्ताद्भवति नान्य इति । ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति । न चैवमपि षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग एवेति वाच्यम्, "अव्ययसर्वनाम्नाम"(पासु०५-३-७१) इत्यनेन अकजेव प्रकृतिमध्ये नान्य इति नियमात् । न च बहुजेव पुरस्ताद. कजेव मध्ये इति नियमे बहुजकचोनियमो न लभ्येतति वाच्यम्, देशनियमार्थयोरपि वाक्ययोः बहुजकचोद्देशसम्बन्धप्रतीत्या निराका. सतया तयोर्देशान्तरसम्बन्धे मानाभावात् , विकल्पस्यानेकदोषदुध.