________________
३००
शब्दकौस्तुभद्वितीयाध्यायचतुथादेखि तीयाबिके
प्रथमपुरुषौ, तथा च षट् स्थानिनः त्रय आदेशाः तत्कयं वैषम्ये संख्या तानुदेशः ? अत्राहुः, डारौरसश्च डासैरसश्चेति कृतद्वन्द्वानामेकशेषात् षडेवादेशाः। यद्वा, अर्थत आन्त-द्यवस्था एकार्थस्यैकार्थों धर्थस्य धर्थ इत्यादि । एकार्थत्वादिनिर्णयस्तु व्यवहारात, । यद्यपि “नानुबन्धकतमनेकालवम्" (प०भा०६) तथापि डा इत्यस्य सर्वादेशत्वमानुपूर्याद्वोध्यम् । प्रतिपादितं चेदम् "अने. कालीशत्" (पा००१-१-५५) इति सूत्रे। न चात्मनेपदे अध्येता अध्येतारौ इत्यादौ डारौरस्सु कृतेषु टेरेत्वं स्यादिति चेव, न, अस्मिः नेव प्रयोगे सकृत्प्रवृत्ततया चरितार्थत्वात् । तथाहि, एत्वं डादयश्चे त्युभयमपि शब्दान्तरप्राप्त्याऽनित्यम्, तत्र परत्वादेत्वे कृते पुनःप्रसङ्ग विज्ञानाड् डादयः । यद्वा, तिङ आदेशेषु टेरेत्वं न भवति, एशिरेचो. स्थासः सेश्च एकारोच्चारणामापकात् । स्यादेतत, तिप्तयोयोरपि डादेशेऽन्तोदात्तम्पदमिप्यते । तत्र तिबादेशस्यान्तरतम्याद नुदात्तत्वे सत्युदात्तनिवृत्तिस्वरेणोदात्तत्वं सियतु, तादेशस्य तु न सिध्यति । तथाहि, तप्रत्ययस्य डादेशे ते लसार्वधातुकस्वरात्परत्वाहिलोपः । न चेदानीमुदात्तनिवृत्तिस्वरो लभ्यः, अनुदात्तत्वात्प्रागेव लोपात् । ननु स्वरभिन्नस्य प्राप्नुवन्ननित्यो डादेशः, शब्दान्तरस्य प्राप्नुवन्ननुदात्तोऽप्यनित्यः, उभयोरनित्ययोः परत्वादनुदात्तत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशे कृते उदात्तनिवृत्तिस्वरः सुलभ इति चेत् ? न, अन्तरगत्वा. हादेशप्रवृत्तेः।
अत्राहुः, अस्तूकरीत्या परत्वाहिलोपः, तथाप्यसौ अनुदात्ते अविद्यमानोदात्तेपर इत्यर्थः। “अनुदात्तस्यच"(पासू०६-१-१६१)इति सूत्रे हनु दाचग्रहणं प्रत्याख्यास्यते, तत्स्वीकारेऽपि शास्त्रीयोऽनुदात्तो न गृह्यते,कि तूदात्तमिन्नः । न च प्रत्ययाद्युदात्तप्रवृत्तेरिदमपि दुर्लभामिति वाच्यम, परिहत्य चापवादविषयमिति न्यायेन लसार्वधातुकानुदात्तविषये प्रत्ययस्वराप्रवृत्तेः । न च तासेः प्रत्ययस्वरात्मागेव परत्वाहिलोपः शयः, प्रत्ययस्वरस्य प्रत्ययसंनियोगशिष्टत्वेनान्तरणत्वात् । तथाच भाग्ये संग्रहश्लोको
प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्वम् । तेन तत्र न प्रसका प्रत्ययस्वरः कदाचित् । प्रत्ययस्वरश्च तासेवृत्तिसंनियोगशिष्टः । तेन चाप्यसावुदात्तो लोप्स्यते तथा न दोषः ।