________________
विधिप्रकरणे आदेशविधानपकरणम् ।
"लक्षणप्रतिपदोक्त"(१०भा०)परिभाषया नेह । “अम गत्यादिषु"-आम । आमतुः । तिबाद्यपवादत्वाल्लावस्थायामेवायं लुक । तेनामन्तस्यातिङ. न्तत्वादनिघातस्ततः परस्य निघातश्च सिध्यतीति "न लुमता"(पासू० १-१-६३) इति सूत्रे प्रतिपादितम् । न चैवमामन्तस्य पदत्वं न स्या. दिति वाच्यम्, सुबन्ततया तत्सिद्धः । यथा च सुपो न श्रवणं तथा "कृन्मजन्तः (पा०सू०१-१-३९) इति सुत्रे प्रतिपादितम् ।
अव्ययादाप्सुपः (पा०सू०२-४-८२) ॥ अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । अथ । अत्र वार्तिकम्• . "अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्" इति । न च "स्त्रियाम" (पासू०४-१-३) इति सूत्रे 'स्त्रीसमानाधिकरणात्' इति पक्षः स्थितः, 'भूतमियं ब्राह्मणी' इत्यादावत्तिव्याप्तेः । विहितविशेषणान्नेहअत्युच्चैसौ ॥
नाव्ययीभावादतोऽम् त्वपञ्चम्याः (पा०स०२-४-८३)। अदन्तादव्य. यीभावात्सुपो न लुक् पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात् । उपकुम्भं तिष्ठति । अपश्चम्याः किम् ? उन्मत्तगङ्गादागतः । अतः किम् ? अधिहरि।
तृतीयासप्तम्योर्बहुलम् (पा०सु०२-४-८४) ॥ अनयोबहुलमम् स्यात् । पूर्वेण नित्ये प्राप्ते आरम्भः। उपकुम्भमुपकुम्भेन वा कृतम् । उपकुम्भमुपकुम्भे स्थितः । अत वार्तिकम--
सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम् ॥ ऋद्धिः-सुमः दम । नदीसमास-उन्मत्तगङ्गम् । संख्याध यव-एकविंशतिभारद्वाजम् । त्रिपञ्चाशगौतमम् । एकविंशतिभरद्वाजा बंश्यास्त्रिपञ्चाशदातमा वंश्या इति विग्रहः । "संख्या वंश्येन" (पा०म०२-१-१९) इति समासः । ननु भरद्वाजात् बिदाद्यओं “यामोश्च" (पा०सू०२-४-६४) इति लक प्राप्नोति, पवं गोतमादृष्यणः "अत्रिभृगु" (पा०सु०२-४-६५) इत्यार. म्भात् । न च "वर्तिपदानां स्वार्थीपसर्जनकत्वविशिष्टार्थान्तरोपसंक्रमाल्लुगभावः" इति कैयटोक्तं युक्तम्, वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽ. न्तरजस्य लुको दुर्वारत्वात । अन्यथा गर्माणां कुलं गर्गकुलमित्यपि न स्यात् । ___अत्राहुः, "भाज्यकारप्रयोगादेव लुगभावोऽत्र बोध्य" इति । इदं च वार्तिकं बहुलग्रहणासिद्धार्थकथनपरम् ।
लुटः प्रथमस्य डारोरसः (पा०४०२-४-८५) ॥ लुडादेशस्य प्रथम. पुरुषस्य डारिसः क्रमात्स्युः । अत्ता । शयिता । ननु पदद्धये द्वौ त्रिको