SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४८ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादेद्वितीयाहिकेसनानित्यतया अस्तिसिचः" (पा०सु०७-३-९६) इतीटो विरहे सिपो "हल्या " (पा०सू०६-१-६८) इति लोपे सिचो विसर्गः।। विभाषा घ्राधेशाच्छासः (पा०सु०२-४-७८)॥ एभ्यः सिचो वा लुक् स्यात्परस्मैपदेषु । घटः पूर्वण प्राप्त इतरेषामप्राप्ते विभाषयम् । अ. घ्रात, अघात, अशात् , अच्छात, असात् । पक्षऽघ्रासीदित्यादि । परस्मैपदेषु किम् ? अघ्रासन्त सुमनसो देवदत्तेन । कर्मणि तङ् । तनादिभ्यस्तथासोः (पासू०२-४-७९) ॥ एभ्यः सिचो वा लक स्यात्तथासोः परतः । अतत । अतथाः । अतनिष्ट । अतनिष्ठाः । असात। असाथाः । “जनसन" (पा०सू० ६-४-४२) इत्यात्वम्। पक्षे असनिष्ट । असनिष्ठाः। यूयमतनिष्टत्यत्र तु न लुक्, आत्मनेपदेनैकवचनेन च थासा साहचर्यात्तथाभूतस्यैव तशब्दस्य ग्रहणात् । __ मन्त्रे घसम्हरणशवृदहादृच्छगामजानभ्यो लेः (पासू०२-४-८०)। एभ्यो ललक स्यान्मन्त्रे । अक्षत्रमीमदन्त दि। "लङ्सनोर्घस्ल" (पा० सू०२-४-३७) । “गमहन' (पा०सू०६-४-९८) इत्युपधालोपः। "शा. सिवसि' (पा०सू०८-३-६) इति षत्वम् । अट् । “विभाषा छन्दस्यमाङ्योगेऽपि"(का०वा०) इत्यडभावेतु मा त्वा वृकासो अशिवासउ क्षन् । 'व्ह कौटिल्ये' अस्य कृतगुणस्थानुकरणं द्वरेति, अकारस्तूच्चारणार्थः । मा व्हर्मित्रस्य । धूर्तिः प्रण मय॑स्य । "नशेर्वा"(पा०सू०८-२-६३)इति कुत्वम् । पक्षे "वश्व"(पा००८-२-३६) इति षत्वे नडिति रूपं बोध्यम् वृ इति वृवृषोः सामान्यग्रहणम्। सुरुचो वेन आवः। दह-माना. धक् । आदित्याकारान्तग्रहणम् । प्रा पूरणे । आपर्वः । आप्रा द्यावा. पृथिवी अन्तरिक्षम् । वृज--परावग्र भृद्यथा । अनन् कर्म कर्मकृतः। स्वेरयिं जागृनमो अनुग्मन् । अक्षत वा अस्य दन्ताः । यद्यप्यतरेयना ह्मणे हरिश्चन्द्रं प्रति वरुणस्येदं वचनं तथापि मन्त्रग्रहणमिह सत्रे छन्द स उपलक्षणमिति ब्राह्मणेऽपि लुक सिध्यति । इह सूत्रे विभाषेत्यनुव. तते । तेन-"न ता अगृभ्णनजनिष्ट हिषः" इत्यादि सिद्धम् । एतेन इह सूत्रे 'सिच' इत्यनुवर्त्य सिचस्थानिभूतो यो लिरिति व्याख्यानाल्लि. डूलिटोति हरदत्तग्रन्थः परास्तः। लोपस्थ वैकल्पिकतया छन्दास रूपान्तरस्यानापाद्यतया च सिजनुवृत्तेफल्यात् । अत एव सिचि प्र. कृते लिग्रहणम् "आदिः सिचोऽन्यतरस्याम्" (पासू०६-१-१८७) इत्ये तस्याप्रवृत्यर्थमिति प्रकृतसूत्रस्थहरदत्तग्रन्थः "लि बुद्धि" (पा० सू० ३-१-४३) इत्यत्रत्यकैयटग्रन्यश्च परास्तः । आमः (पासू०२-४-८१) ॥ आमः परस्य लुक् स्यात् । ईहांवके ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy