________________
विधिप्रकरणे लुग्विधानप्रकरणम् ।
२६७
जुहोत्यादिभ्यो श्लुः (पासू०२-४-७५) ॥ एभ्यः शपः श्लुः स्यात् । जुहोति। मण्डूकप्लुत्यह शबनुवर्तते । न त्वनन्तरोपि यङ्, "श्लो" (पा०म०६-१-१०) इति सूत्रारम्भात । अन्यथा यङो लुकीव लावपि "सन्यो " (पा०सं०६-१-९) इत्येव सिद्धे किं तेन :
बहुलं छन्दसि (पा०सू०२-४-७६) ॥ दाति प्रियाणि । अन्येभ्यश्च भवति-पूर्णा विष्टि । जनिमासंविविक्तः ।
गातिस्थाघुपाभूभ्यः सिंचः परस्मैपदेषु (पासू०२-४-७७) ॥ एभ्यः सिंचो लुक् स्यात्परस्मैपदेषु । इह मण्डूकप्लुत्या लुगनुवर्तते न घनन्तरोऽपि श्लुः, व्याख्यानात् । यद्यपि गामोदाग्रहणेष्वविशेषस्तथापि 'गाति' इति निर्देशादिह "इणो गा लुङि' (पा०स०२-४-४५) इत्यस्य प्र. हणम् । गादेशस्यैव होये पितपि शब्लुका निर्देशः। . नेनु नायं गांदेशः, लुङ्येव तद्विधानात् । सत्यम् , तथापि "प्रकृति वंदनुकरणम्" इति स्थानिवद्भावातिदेशाच्छब्लुक् । "भवतेरः" (पा०. सु०७-४-७३) इत्यादौ तु अस्त्यादेशानुकरणे अतिदेशातिदेशेन प्राप्तो. ऽपि शब्लुक् "प्रकृतिवत्" इत्यस्यानित्यत्वान्नित्यवैधयम् । हरदत्तस्तु स्थानिवद्भावात "प्रकृतिवदनुकरणम्" इति वा गातीत्यत्र शब्लुगि. ग्याह । तत्र शब्दस्यासङ्गतिः स्पष्टव । वस्तुतस्तु "गापोंग्रहणे इणपिब. त्योः (कावा०) इति वार्तिकमेवात्र शरणम् । निर्देशादेव व्यक्तम् । लुग्विकरणप्रहणमिति तु भाष्ये प्रौढिवादमात्रम्, निर्देशस्य सन्दिग्ध. स्वात् । गायतेरपि हि सिचि कृतात्वस्यानुकरणं गातीति सम्भवत्येवे. त्यवधेयम् । अगात । अस्थात् । अदात् । अधात् । पिबतेरेवेह ग्रहणं न तु पाते, "लुग्विकरणामुग्विकरणयोरलुम्विकरणस्यैव" (१०भा०) इति परिभाषया । अपात् । अभूत् । भूधातोः स्वतन्त्रस्यास्त्यादेशस्य चेदं रूपं तुल्यम् । चादेशस्य लुग्विकरणत्वात्पातिवदग्रहः शयः । आ. र्धधातुकविषयतया हेतोः स्वरूपासिद्धेः गापोर्ग्रहणेन दणादेशपिवः त्योरेव प्राणमित्युक्तम् । नेह-'के गैरै शब्द' । अगासीत । 'पा रक्षणे। अपासीत् । “यमरम" (पारस०३-२-७३) इतीट्सको । 'पै शोषणे' इत्यस्यापि लामाणिकत्वादग्रहणं बोध्यम् । परस्मैपदेषु किम् ? मगासाता प्रामा देक्दन । अत्र कश्चित् सूत्रे मीधातोर्डसौ निशः "एरनेकाचः" (पासू०५-४-८२) इति यण । तेन 'मा भैः शशाङ्क मम शीधुनि नास्ति राहुः" इति प्रयोगः सङ्गच्छत इत्याह । एवं तु
___ "मा स्म भैषीस्त्वयाऽचैव कृतार्थी द्रक्ष्यते यतिः" इति भट्टिर्विरुध्येत । मा मैरिति तु प्रामादिकम् । यहा, आगमशा.