________________
२९६ शब्दकौस्तुभ द्वितीयाध्यायचतुर्थपादे द्वितीयान्हिके
आपस्तम्बसूत्र मध्येषम् । एतेन -
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ।
इति मत्स्य पुराणप्रवराध्यायप्रयोगोऽपि व्याख्यात इति दिक् । १. इह यदि लुकं निवर्त्य विशिष्टयोरेषादेशी क्रियेते, तदा 'कौण्डि नाः' इत्यस्य सिद्धावपि 'आगस्तीयाः' इति न सिद्ध्यति । तथाहि, अगस्त्य शब्दा दृष्यणि आगस्त्यः । ततो बहुबचनान्ताद्वृद्धाच्छे विवक्षिते "गोत्रे ऽलुगाच” ( पा०सू०४ - १-८९) इति लुक्प्रतिषेधः । प्रत्ययविशिइस्यागस्यादेशपक्षे तु तनिषेधाभावादृद्धस्थापयमे शैषिकोऽणेव स्यात् । उपपादितं चेदं "प्रत्ययस्य लुक् इलु” (पा०सू०१-१-६१) सूत्रे ।
.99
सुपो धातुप्रातिपदिकयोः (पा०सू०२-४-७१) ॥ एतयोरवयवस्य सुपो लुक् स्यात् । पुत्रीयति । राजपुरुषः ।
अदिप्रभृतिभ्यः शपः (पा०सू०२-४-७२ ) ॥ एभ्यः शपो लुक् स्यात् । अत्ति । कथं तर्हि
"वासुदेवं परित्यज्य योऽन्यं देवमुपासते " इति ?
उच्यते, 'अस गतिदीप्त्यादानेषु (भ्वा०३०९११) इति स्वादेरुभयप दिनो रूपमिदम्, उपादत्ते इत्यर्थात् । अथ कथम् " आश्वसेयुर्निशाचराः " इति भट्टिः " न विश्वसेत्पूर्वविशोधितस्य " इति च पञ्चतन्त्रम् ? पचाद्यज. न्तादाचार क्विपि भविष्यति । “गणकार्यमनित्यम्" इति तु जयमङ्गला । तत्र ज्ञापकं तु "घटादयः षितः" इत्यत एव सिद्धे "क्षमूष् सहने" (भ्वा० आ०४४३) इति षित्करणम् ॥
बहुलं छन्दसि (पा०स्०२-४-७३) ॥ छन्दसि बहुलं शपो लुक् स्यात् । वृत्रं हनति | अहिः शयते । अन्येभ्योऽपि भवति । श्राध्वं नो देवाः ॥
यङोऽचि व (पा०सु०२-४-७४) ॥ यङोऽच्प्रत्यये परे लुक् स्यात् चकाराद्वहुलमन्यत्रापि । लोलुवः । पोपुवः । पचाद्यच् । इदमेष अचि लुग्विधानं पापकं "सर्वधातुभ्यः पचाद्यच्" इति । बाहुलकात् 'बेभिदीति' 'चेच्छिदीति' इत्यादि । इह अजिति प्रत्याहारो न गृह्यते । तयाहि सवि " आणि " इत्येषावश्यत् यङन्तादन्यस्याचोऽसम्मवात् इति हरदतः । न च 'पापच्ये' 'पापच्यै' इत्यत्र सम्भवः; शपा व्यवधा मध्य एकादेशस्य स्थानिवद्भावाद | "लिटस्तझयो" (पा०स्०३-४-८१) इत्येशः सम्भवोस्तीति चेत् ? न, आम्प्रसङ्गात् । यदि तु "अमन्त्रे" इति निषेधात् मन्त्रे कथंचित्तत्संभवस्तहिं यका साहचर्यादिति युक्त्वं न्तरमन्वेषणीयम् |
"