________________
विधिप्रकरणे लुग्विधानप्रकरणम् ।
२९५
दीनि पूर्वपदानि कितवादीन्युत्तरपदानि, तथापि "तिकादिभ्यः " ( पा० ०४ - १ - १५४ ) इत्युक्तेः पूर्वपदेष्वेव लुगाशङ्क्येत । इष्यते तूत्तरप देष्वपि । अतः 'तिकाकितवादिभ्यः' इत्युक्तम् । तैकायनयश्च कैत वायनयश्च "तिकादिभ्यः फिल्" (पा०सु०४-१-१५४) । तस्य लुक् तिककितवाः T: 1
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे (पा०सु०२-४ - ६९ ) ॥ एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् वा स्यात् द्वन्द्वे चाद्वन्द्वे च । सूत्रशेषस्य अद्वन्द्वे इत्यस्य द्वन्द्वग्रहणमिह नानुवर्त्तते इत्यर्थः । एषां मध्ये त्रयो द्वन्द्वा • स्तिककितवादिषु पठ्यन्ते । औपकायनाश्च लामकायनाश्च "नडादि • भ्यः फक्” (पा०सु०४-१-९९) । तस्य लुक् । उपकलमकाः । भ्राष्ट्रकक पिष्ठलाः । कृष्णाजिनयः । कृष्णसुन्दराः । एषां पूर्वेण नित्यमेव लुक् । अद्वन्द्वे त्वनेन विकल्पः । उपकाः । औपकायनाः । लमकाः । लामका - यनाः । भ्राषूकाः । भ्राष्ट्रकयः । कापिष्ठलाः । कापिष्ठलयः । कृष्णाजिनाः । कार्णाजिनयः । कृष्णसुन्दराः । कार्ण सुन्दरयः । शेषाणान्तु द्ववेऽपि विकल्प इति वृतिः । भाष्ये तु 'भ्राष्ट्रकिकापिष्ठलयः' इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः ।
आगस्त्य कौडिन्ययोरगस्तिकुण्डिनच् (पा०स्०२-४-७० ) ॥ एतयो वयवस्य गोत्रप्रत्ययस्य अणो यत्रश्च बहुषु लुक् स्यात् अवशिष्टस्य प्रकृतिभागस्य यथासङ्ख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः । कुण्डिनीशब्दस्य यत्रि "भस्याद" (का०वा० ) इति पुंवद्भावे "नस्तद्धिते" ( पा०सु०६-४-१४४) इति टिलोपे 'कौण्ड्यः' इति प्राप्तम् । अस्मादेव तु निपातनान्न पुंवत् । ईकारस्य "यस्य" (पा० सु०६-४-१४८) इति लोपः । तस्य स्थानिवत्त्वादा भी यत्वेनासिद्धत्वाद्वा टिलोपो न । चकारः स्वरार्थः । मध्योदाचो हि कुण्डिनीशब्दः । 'कुण्ड यस्याः इति मत्वर्थीयस्य इनेरुदात्तत्वात् । तदादेशोऽपि आन्सरतम्याचथा स्यात् । कथं तर्हि -
वासिष्ठकुण्डिनौ तद्वदुपमन्युपराशराः । चतुर्णामेक गोत्रश्वान विवाहः परस्परम् ॥ इवि १
"
उच्यते, नायं कुण्डिनजादेशः, किन्तु "कुडि दाहे" (स्वा०आ०२७१) इत्यस्मादौणादिके इनच्प्रत्यये उज्ज्वलदत्तादिभिर्व्युत्पादितः स्वतन्त्र पंवायं शब्दः । अत एव "वासिष्ठमैत्रावरुण कौण्डिन्येति होता कुण्डि नवन्मित्रावरुणवद्धसिष्टवदित्यध्वर्युः” इति बौधायनसूत्रं सङ्गच्छते !