SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९४ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे द्वितीयान्हिके यानोश्च (पासू०२-४-६४) । गोत्रे यौ यात्रौ तदन्तं यद हुषु तदवयवयोर्यो क् स्यान्न तु स्त्रियाम् । गर्माः । वत्साः । विदाः । उर्वाः । स्त्रियां तु गायः स्त्रियः । गोत्रे किम् ? "द्वीपादनुस. मुद्रं यम्" (पा०सू०४-३-१०) द्वैप्याः । "उत्सादिभ्योऽञ्''(पा०स०४-११६) औत्साः । अथ कथं-पौत्राः' 'दौहित्राः' बिदाद्यअन्तत्वात् ? उच्यते, अपत्याधिकारादन्यत्र लौकिकं गोत्रन्तच्चेऽह प्रवराध्याय प्रसिद्धम् । न च पौत्रादिस्तथा । इदं च "स्त्रीपुंसाभ्याम् (पा०सू०४१-८७) इति सुत्रे कैथटेन स्फुटीकृतम् ।। ___ यादीनामेकद्वयोर्वा तत्पुरुषे षष्ठया उपसंख्यानम (का०वा०) । एकद्वयोरिति भावप्रधानो निर्देशः । गाय॑स्य गार्ययोर्वा कुलं गर्ग: कुलं, गार्ग्यकुलं वा । यादीनां किम् ? आङ्गकुलम् । एकद्वयोः किम् ? गर्गाणां कुलं गर्गकुलम् । तत्पुरुषे किम ? गाय॑स्य समीपमुपगा. र्यम् । षष्ठयाः किम् ? परमगार्ग्यः । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च (पासू०२-४-६५) ॥ एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् बहुत्वे । अत्रिशब्दात् "इतश्चानिञः" (पा० स०४-१-१२२) इति ढक् । इतरेभ्य ऋष्यण । अत्रयः भृगव इत्यादि । बव्हच इञः प्राच्यभरतेषु (पासू०२-४-६६) ॥ बव्हचः परो य इत्र प्राच्यगोत्रे भरतगात्र च वतमानस्तस्य लुक् स्यात् । पन्नागाराः । मन्यरैषणाः । भरतापत्ये तु युधिष्ठिराः । अर्जुनाः । युधिष्ठिरार्जुनश. ब्दाभ्यां कुर्वादिण्यापवादो बाम्हादिलक्षण । भरतापत्ये अभेदोपचाराद्भरतशब्दः। ते च भरताः प्राच्या एव । द्वन्द्वस्तु गोबलोवईन्या. येन । सामान्यविशेषवाचिनोर्वाचनिकद्वन्द्वनिषेधो यद्यप्युकस्तथापि तस्थानित्यता अनेनैव शाप्यते । तत्फलं तूक्तमेव । प्रागग्रहणेनैव सिद्धे भरतानां पृथगुपादानमन्यत्र प्रागग्रहणे एषां ग्रहणं नेति बापनार्थम् । तेन "इञः प्राचाम्"(पासू०२-४-६०) इति लुक् भरतयुवप्रत्ययस्य न भवति.। आजुनिः पिता, आर्जुनायनः पुत्रः । नगोपवनादिभ्यः (पासु०२-४-६७) । एभ्यो गोत्रप्रत्ययस्व लुकून स्यात् । बिदाधन्तर्गणोऽयम् । स च हरितात्प्रागेव । तथा च वार्तिकम्गोपवनादिप्रतिषेधः प्राग्यरितादिभ्यः (कावा०) इति । मागणा म्ताहणे प्राप्ते हरिताप्राक् वृत्करणं कर्तव्यमिति भावः । गौपष मारा शैप्रवाः । नेह-हरिताः।। तिककितवादिभ्यो द्वन्द्व (पा०स०२-४-६८) ॥ एभ्यो गोत्रप्रत्यय स्य बदुपु लुक् स्याद् बन्छे । यद्यपि द्वन्द्वरूपाण्येव गणे. पठयन्ते तिका.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy