________________
२९२ शब्दकौस्तुभद्वितीयाध्यायचतुर्थवादे द्वितीयान्हिकेस्थापत्यानि बिदाद्यञ् । तत उभयत्र युवबहुत्वे "अत इ" (पा० सू०४-१-९५) तस्य "ण्यक्षत्रिय' (पा०४०२-४-५८) इति लुक् । ढका "अत्रिभृगु" (पासू०२-४-६५) इति, अओ “यअनोश्च" (पा०स०२४-६४) इति । ततो अत्रिभरद्वाजानां मेथुनि केति द्वन्द्वाद् वुन् , तस्या. कादेशः । यदि द्वितीयमर्थमुपसंकान्तस्यापि अलुक् स्यात्सदा इहा प्यास स्यात् । गोपवनादिगणे गर्गभाविकाग्रहणं चेह सापकम् । गर्गशब्दाद्या, तस्य लुक् । भृगुशब्दाहण्यण् , तदन्ताधूनि "अत इम', (पासु०४-२-९५), तस्य लुक। गर्गभृगूणां मैथुनिकति वुन् । अत्रात्रिभृ. ग्विति प्राप्तलुकं निषेधुं हि गोपवनादिषुपाठः। स च द्वितीयार्थीस. सूकमेऽप्यलागति पक्ष व्यर्थः स्यात् ।
इदं त्ववधेयम् , आङ्गी च वाङ्गश्च सौह्मश्चेति इन्द्र आलोशन्दन स्त्रीत्वयुकानामर्थानामभिधानात्तदणो लुक् न भवति । अन्यस्य तु स्थादव । आङ्गीवासुमा इति । इह भाज्ये तेनैवेति प्रत्याख्यातम् । अतो गार्यश्च चैत्रश्च मैत्रश्चेत्यत्रापि लुग्भवतीति प्रतीयते, तजातीय स्वस्थानुक्तेश्च । तथापि सूत्रशेष "अथ यो लोप्यलोपिनां समास' इति माध्यं व्याचक्षाणेन कैयटेन तेनैवेति वचनादलोपिसान्निधिकृतं बहु त्वमिति माकारि लुगत्युक्तया तेनैवेत्यंशस्य भाष्याभ्युपगतत्वं ल. भ्यते । अत एवानन्तं यद्वहुन्विति पक्षे "काश्यपस्य प्रतिकृतयो बव्ह्यः काश्यपाः" इत्यत्रापत्यबहुत्वाभावान्मा भूत् । आङ्गस्य प्रति कृतयो बव्ह्य इत्यत्र तु स्यादव । इह गोत्रग्रहणाभावादित्याशक्य तेनैव ग्रहणवलेन समाहितं हरदत्तेनेति ध्येयम् । ननु 'आङ्गश्च'इत्यादिविग्रहे भाष्यादि। सम्मतोऽपि लुक दुरुपपादः, तद्राजान्तस्य बहुववृत्तेरिति चेत् ? न, अजहरस्वार्थायांबहुषु वृत्तेः स्पष्टत्वात् । कथं तर्हि "सेयं दुःना च" इत्यादि प्रागुकमिति चेत् ? द्विवचनबहुवचनान्तर्विग्रहो नेत्याशये. नेति गृहाण । तथाहि, लौकिके विग्रहवाक्ये स्वार्थमात्रवृत्तिता स्पष्टा। प्रक्रियावाक्येऽपि वृत्तिप्रवेशात्प्राक् प्रवृत्तमेकवचनं दुारमेव । राज. पुरुषादौ षष्ठयादिवत् । अथ कथं--
कौरव्याः पशवः क्रियापरिभवक्लंशोपशान्तिः फलम् । इति वेणीसंवरणम् ? उच्यते, "कुरुनादिभ्यो पयः" (पा०सू०४-१-१७२) इति कौरव्यश. ब्दं व्युत्पाद्य "तत्र साधुः" (पा०९०४-४-८९) इति यत् कार्यः । एतेन "तस्यामेव रघोः पाण्ड्याः " (२००४) इति व्यारथातम्। "वृद्धत्कोसल', (पा०स०४-९-१७१) इत्यत्र "पाण्डोषण" (कामा०) इत्युपलक्या .