________________
२९०
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे द्वितीयान्हिके
४-१-१०१) इति फक् । पान्नागारिः पिता पुत्रश्च । मन्थरा मन्दीभूता एषणा यस्य स मन्थरैषणः। मन्थरैषणिः पिता पुत्रश्च । प्राचां किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः।
न तौल्वलिभ्यः (पासू०२-४-६१)॥ तौल्वल्यादिभ्यः परस्य युवप्र. त्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तो निषिध्यते । तुल उपमाने (चु०५० ६६) । औणादिको वलन् । तुल्वलः। तत इजि फक्-तौल्वलिः पिता, तौल्वलायनः पुत्रः। तौल्बलि।तैल्वलि । धारयतिपारयतिभ्यो नन्द्यादि स्वाल्ल्युः , तत इ-धारणि। पारणि । दैवलिपि। देवमित्रि । देवयनि । देवा मित्रमस्य, देवेभ्यो यज्ञोऽस्येति विग्रहः । प्राणेहति । चापति । मानराहनि । श्वाफल्कि । आनुमति । आहिसि । मासुरि । आयुधि । नैमिषि । आसिबन्धकि । वैकिपौरिक । पुष्करे सीदतीति पुष्करसत्, अनुहरतीत्यनुहरत् बाहादी अनुशतिकादी च-पौष्करसादि । आनुह. रति । पुष पुष्टौ (भ्वा०प०७००) यत् । पुण्यः पौष्यि। वैरकि । वैहति । विलक्षणो कर्णावस्य विकर्णः-वैकर्णि । कामंलि । करेणुं पालयतीति करेणुपाल:-कारेणुपालि ॥ इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य चतुर्थे पादे प्रथममाहिकम् ॥
तद्राजस्य बहुषु तेनैवास्त्रियाम् । (पासू०२-४-६२) ॥ बहुवर्थेषु विद्यमानस्य तद्राजस्य लुक् स्यात्तेनैव लुग्भाग्जातीयेनैव कृतं चहुत्वं, न तु स्त्रियाम् । अनाः । वङ्गाः । सुराः । पुण्ड्राः । मगधाः । "ते तद्रा. जापा०स०४-१-१७४) इत्यादीनामिह संज्ञा । लोहध्वजाः। वोहिमा ताः । इह तु "ज्यादयस्तद्राजाः" (पा०सू०५-३-११९) इति । तद्राजस्ये. ति किम् ? औपगवाः । राघवाः। यादवाः । कथन्तर्हि “घृणामन्वयं वक्ष्ये" इति "निरुध्यमाना यदुभिः कथंचित" इति च? ___ उच्यते, रध्वपत्ये रघुशब्दो लक्षणया वर्तते । एतच "बहुच इमः" (पासू०२-४-६६) इति सूत्रे पदमार्यो स्पष्टम् । नन्वेवं "परश्च"(पा० स०३-१-२) इति सूत्रे 'बर्मण्डर्लमक' इत्यादीनामपशब्दत्वपरं भाष्यं विरुध्येतेति चेत् ? न, भाष्यस्य शक्तिभ्रमप्रयुक्तपरत्वात् । इप्येते हि गोणीशब्दस्य गोणीसादृश्यशक्तिभ्रमाभ्यां गवि प्रयुक्तस्य साधुत्वासाधुत्वे । एतेन
सोऽयमित्यभिसम्बन्धात्तद्धितेन विना यदि । बभवादयः प्रयुज्येरनपत्यनियमो भवेत् ॥