________________
विधिप्रकरणे लुम्विधानप्रकरणम्।
२८९ कौरव्यः पुत्रः । ननु कौरव्यशब्दस्तिकादिषु पठ्यते । ततः 'को. रव्यायणि इति हि किया भाव्यमिति चेत् १ न, तप हि "कुरुनादिः भ्यो पयः" (पासू०४-१-१७२) इस्यमेन विहितस्य क्षत्रियगोत्रस्य ग्रहणम् । इदन्तु ब्राह्मणगोत्रम् । "ऋष्यन्धकवृष्णिकुरुभ्यश्च"(पा०सू० ४-१-११४) इत्यण । तस्माद्यूनि इम्। तस्य लुक् । प्रवाफलकः पिता, श्वाफलकः पुत्रः । क्षत्रियवसिष्ठायण तत.म् । तस्य लुक् । वासि. छ: पिता, वासिष्ठः पुत्रः । आर्षः विदायम् तस्मानी ।तस्य लुक् । बैदः पिता, बैदः पुत्रः । तेकायनिः पिता, तैकायनिः पुत्रः । कुत्सातः सौवीरगोत्राद्वाऽन्यत्रेदम् । अन्यथा "फेश्छ"(पा०सू०४-१-१४९) इति छप्रसङ्गात् । यमुन्दश्चेत्यादिपरिगणनस्य. भाज्यविरुद्धत्वात् । एभ्यः किम् ? "शिवादिभ्योऽण्" (पासू०४-१-११२)। ततो यूनि इन् । कोहड: पिता, कौहडिः पुत्रः । यूनि किम् ? पामरथ्यस्य छात्राः वामर. थाः । “कुर्वादिभ्यो ण्यः" (पासू०४-१-१५१) । तस्मात् “कण्वादि. भ्यो गोत्रे' (पा०पू०४-२-१११) इति शैषिकोऽण् । बामरथस्य क. ज्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठात् । अत्र शैषिकस्याणो न लु.
। अणिोः किम् ? दाक्षेरपत्यं युवा दाक्षायणः । ____ अब्राह्मणगोत्रमात्रायुवप्रत्ययस्योपसल्यानम् (कावा०) ॥ मात्रश. दः कात्स्न्ये । क्षत्रियादिजाति विनापि अब्राह्मणत्वमात्रेण ततः परस्य मणिमयां मिन्नस्यापि लुगित्यर्थः । मण्डिजङ्घकर्णखरको वैश्यौ, ताभ्यामतइञ् , तदन्ताफको ठक् । माण्डिजतिः पिता पुत्रश्च । एवं कार्णखरकिः ॥
पैलादिभ्यश्च (पा०म०२-४-५९) ॥ एभ्यो युबप्रत्ययस्य लुछ स्यात् । “पीलाया वा" (पा००४-१-११८) इत्यम् । तस्मात् "अणोध. च' (पा०९०४-१-१५६) इति फिम् , तस्य लुक् । पैलः पिता पुत्रश्च । आकृतिगणोऽयम्।
तद्राजाधाणः (गसू०)। इत्यन्तर्गणसूत्रम्।तद्राजसंक्षकादणः परस्य युवप्रत्ययस्य लुक् स्यात् । "धमगध" (पासू०४-१-१७०) इत्यण्ण. न्तादानशब्दात् "अणो वचः” (पा०सू०४-१-१५६) इति फिप्रो लुक् । आज पिता पुत्रश्च । , ञः प्राचाम् (पासू०२-४-६०) ॥ गोत्रे य इञ्. तदन्ताधुवप्रत्यय. स्य लक् स्यातक्षेद्रोत्रं प्राचां भवति । इह "प्राचामवृद्धाव" (पाल ४-१-१६०) इत्यादिवत्याग्रहणं विकल्पार्थ नेत्यत्र व्याख्यानं शरणम् पत्रं प्राप्तम् भगारं येन स पनागारः । तत { "यषिोश्च" (पा०५०
शब्द. द्वितीय. 19. . .