________________
२८८
शब्दकौस्तुभद्वितीपाध्यायचतुर्थपादे प्रथमोहिके
(उ०म०२०४ ) इत्युणादिसूत्रेण गतार्थमेतत् । गात्रमिति । इणः औणादिकेष्ट्रनि गादेशः । गाधातुना वा सिद्धम् । मजिरामिति । वीभावो न । “अजिरशिशिर (उ०सू०५६)इति निपातनात् सिद्धम् । ___ पा लिटि (सू०२-४-५५) ॥ चक्षिकः स्याम् वा स्यालिटि चल्यो । चक्शौ । चचः।
अजेयं घपोः ( पासु०२-४-५६) । अर्घातोषी इत्यादेशः स्या दोर्द्धधातुके घनमपञ्च वर्जयित्वा। प्रवपणीयः। प्रापकः । अघनपो. किम् ? समाजः । उदाजः । समजः । उदजा। समुदोरंजा पशुषु (पासू०३-३-६९) इत्यप् । दीर्घव्याख्यानं किमर्थम् ? संवीतिः ।
धपोः प्रतिषेधे क्यप उपसंयानम् 1 (कावा) ॥ समज्या । "संज्ञायां समज" (पासू०-३-३-९९) इति क्या ।ह पूर्वसूत्राद्वत्य. नुवर्तते । सा चं व्यवस्थितविभाषा । तेने घनमप्क्याप्सुन । स माजा, संमजः, समध्या, इति। .
बलादावार्घघातुके ल्युटि च वा (कावा.)। प्राजिता, प्रवेता। प्राजनं, प्रवयणम् । एवञ्च नार्थो घअपाः प्रतिषेधेन, नापिक्यप उपसस्थानेन, नापि "वा यो" (पा०स०२-४-५७) इति सूत्रेण । तस्मात्अजेर्वी वेति घनपोः क्यपि चायं न सम्मतः।।
वलादौ यौ च वाऽन्यत्र नित्यमित्येष निर्णयः (कावा०) । आर्धधातुके इत्यस्य विषय सप्तमीत्वात प्रागेव प्रत्ययोत्पत्तेर्वीमावे हलादित्वाद्यङ् । वेवायते । नात्र यङ्लुगस्ति यतो लुका यङ मार्ध. धातुकस्य विषयत्वापहारानार्द्धधातुकन्यक्तभिव्यक्तिरिति वीमावस्य नैव प्रसङ्गः । उक्तश्च "न लुमताऽस्य" (पासू०१-१-६३) इति सूत्रे कैयटन-लुको यो विषयत्वापहाराद्विषयसप्तम्याश्रयणेऽप्यसिद्धिरिति ।
वा यौ (पासू०२-४-५७) ॥ अजेर्वी वा स्यात् यौ । प्रवयणम् । प्राजनम् । इदश्च पूर्वसूत्र एंव प्रत्याख्यातम् ।
आर्द्धधातुकाधिकारः समाप्तः । ' यक्षत्रियार्षभितो यूनि लुगणिोः (पासू०२-४-५८) ॥ क्षत्रियशब्दः क्षत्रियगोत्रपरः । ऋषेरपत्यमार्षम् । "इतश्चानिमः" (पासु०४१-१२२) इति ढकि प्राप्ते शिवादिपाठादण् । ढगपीप्यते, 'आर्षेयं वृणी. ते' इति दर्शनात् । तस्माच्छुभ्रादिष्वपि पठनीयः । ण्यप्रत्ययान्तात् क्ष त्रियगोत्रापत्य प्रत्ययान्तादृज्यभिधायिनो गोत्रप्रत्ययान्तात् भितश्च पर. योः युवाभिधायिनोरणिो क् स्यात् । “कुर्वादिभ्यो ण्यः" (पा०१० ४-१-१५१) । तस्माधूनि इञ् । तस्य लुक् । कौरव्यः पिता,