________________
२८७
विधिप्रकरणे आदेशविधानप्रकरणम् । स्यादेतत् , “ख्या प्रकथने" (अ०५०१०६०) इति धातुमादाय वुझा. दिपञ्चकं दुर्वारम् । सत्यम् , सोऽपि खशादिः । यतु 'अविधिरप्युभय. साधारण बोध्यः' इति हरदत्तमाधवादयः, कैयटस्तु नैतन्मने । भाष्ये ख्याधातोः बशादित्वानुके, चक्षिङ ख्याआदेशमेवोपक्रम्य यत्व. विधानात् । “न ध्याख्या" (पा०सू०८-२-५७) इति सूत्रे ख्याग्रहण. न्तु कर्तव्यमेव 'व्याख्यातः' इत्यत्र नत्वाभावाय । ख्याआदेशस्तु लाक्षणिकत्वात्तत्र न गृह्यत इत्ति, यत्वस्यासिद्धत्वात्प्राप्तिरेव नास्तीति च बोधयितुं प्राक् नत्वग्रहणम् । णत्वं तु "लुब्योगाप्रख्यानात्" (पासू०१-२-५४) इति निपातनान भवति । वुश्रुत्वसस्थानत्वानि तु ख्यातौ स्युरेव । स्याआदेशे तु नेति तत्र रूपद्वयं बोध्य. म् । अस्मिन्मते आदेशे प्रख्यानादिति प्रयोगोपपत्तेः कथं निपातनमुप. न्यस्तमिति चिन्त्यम् । बुादाविव णत्वांशेऽपि रूपये इष्टापत्तिः, अनिष्टत्वे वाऽनभिधानात्कृत्यल्युटोबहुलग्रहणाच्च तत्र ल्युडेव नेति न्याय्यः पन्थाः।
परमार्थस्तु ख्याधातुः सार्वधातुकमात्रविषयः। "सस्थानत्वं नमः ख्यात्रे' (काभ्वा०) इति वार्तिकं तद्भाष्यं चेह प्रमाणम् , आर्धधातुके. ऽपि तत्प्रयोगे उक्तप्रयोजनासमतेः। एवं "णत्वं पर्याख्यानम्"(कावा०) इत्यपि । तथा च "न ध्याख्या" (पासू०८-५-७) इति सूत्रे ख्याग्रहणं न कर्तव्यमेव । माधवहरदत्ताद्युत्प्रेक्षा तु गौरवप्रस्ता उपक्रमादिविरुद्धा। सार्वधातुकेपि क्शाप्रयोगे प्राप्तेऽनभिधानमात्रालम्बना चेत्यवधेयम्।
वर्जने प्रतिषेधः (का०या०) ॥ दुर्जनाः सञ्चश्याः, वर्जनीया इत्यर्थः ।
असनयोश्च (काल्वा०)।नृचक्षा रक्षः । छान्दसोवर्णविकारः।भाषा यान्तु नृचक्षो रक्षः' इति भवतीति कैयटहरदत्तौ।माधवस्तु "हे अग्ने नृच. क्षा: मनुष्याणां द्रष्टा त्वं रक्षः परिपश्य" इति वेदभाज्ये व्याख्यत्। विचक्ष. णः "अनुदान्तश्च हलादेः" (पासू०३-२-१४९) इति युन् । अत एवा. न्तोदात्तः पठ्यते-'विचक्षणः प्रथयन्' इति । 'यत्रामृतस्य चक्षणम्' इत्यादौ तु ल्युट् । अत एव लित्स्वरेणाधुदात्तता । कथं तर्हि- 'पुख्यानं' 'पयाख्यानम्' इतिप्रागुदाहृतमिति चत? वक्ष्यमाणबाहुलकादित्यवेहि ।
बडुलन्तण्यत्रवधकगात्रविचक्षणाजिराद्यर्थम् (का०वा०)। सर्वप्रकरणापेक्षमेतत् । तणिति संशाछन्दसोर्ग्रहणम् । तत्र अनशब्दे जम्ध्यभावः । “अन्नाण्णः" (पासू०४-४-८५) इति निपातनाद्वा सिद्धम्। 'वधकः' इति । ण्वुलि वधादेशः । अल्लोपस्य स्थानिवस्वादृष्यभावः। "क्वुन् शिल्पिसंशयोः' ( उ०सू०२०० ) इत्यधिकारे "हनो वध च"