________________
२६
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमाहिके -
प्रयोगवारणार्थ सूत्रम् , क्रियाफलस्य कर्तृगामितायां स्थानिवद्भावेनात्मनेपदार्थश्च । 'शास्त्रार्थ वक्ष्यते मुनि।
चक्षिङः ख्याञ् (पासू०२-४-५४)॥ आर्धधातुके विवक्षिते । तृजा. दौ 'चक्षिता' इत्यादिनिवृत्तये सूत्रम् , कत्रभिप्राये फले आत्मनेपदार्थश्व । मुनिर्वेदं व्याख्यास्यते । 'आख्याता' इत्यादि तु "ख्या प्रकथने" (अ०प०१०६०) इत्यनेनापि सिद्धम् । अत्र वार्तिकानि
चक्षिक ख्याशाऔ ( का वा० ) । आक्शाता। खशादिर्वा (का०या०)।
असिद्ध शस्य यवचनं विभाषा (का० वा०)। मस्यार्थः । ख. कारशकारादिरादेशोऽनेन विधेयः। असिडकाण्डे तु गत्वप्रकरणानन्तरं "खशाजः शस्य यो वा" इति वचनं कर्तव्यम् । तथाच चत्वे यत्वं सिद्धमिति स्वर्परत्वाभावेन "खरिच" (पा००८-४-५५) इत्य. स्याप्रवृत्तेयत्वपक्षे 'मास्याता' इति सिखम् । यत्वामावपक्षे तु चान 'माक्शाता' इति रूपम।
प्रयोजनं सौप्रत्ये वुविधिः (का०या०) । सुप्रचष्टे सुप्रख्या। "आतश्योपसर्गे" (पासू०३-१-१३६) इति कः । तस्य भावः सौ. प्रख्यम् । व्यञ् । “योपधाद्गुरूपोत्तमा" (पा०५०५-१-१३२) इति वुम् तु न भवति, यत्वस्यासिद्धत्वादित्यर्थः । तम सुप्रख्येन निवृत्ती देशः सौप्रख्यः । तत्र भवः सौप्रख्यायः "वृद्धाच्छ:" (पा०१० ४-२-११४) न तु "धन्वयोपधाद" (पा०९०४-२-१२१) इति खुम् ।
प्रयोजनान्तरमाह-निष्ठानत्वमाख्याते । (को०वा.) 'पाख्याते इत्यत्र "संयोगादेरातो घातो र्यग्वतः" (पा०स०८-२-४३) इति न भवति, यत्वस्यासिद्धया यण्वचाविरहात् । एवञ्च "न ध्याख्या' (प्रा००८-२५७) इति सूत्रे ख्याग्रहणं न कर्त्तव्यं भवति ।
रुविधिः पुडधानम (कावा०)॥ यत्वस्यासिखतयाऽम्परामा. वात् "पुमः स्वयि" (पासू०८-३-६) इति रुत्वं नेत्यर्थः ।
णत्वं पर्याख्यानम् (कावा०) ॥ यत्वस्थासिद्धतया शकारणाऽनटा व्यवाया "कृत्यचः"(पा०स०८-४-२९)इति गत्वं नेत्यर्थः।
सस्थानत्वं नमःयात्रे (कावा.)। "शपरे विसर्जनीयः" (पासु ४-३-३६) इति विसर्गः सिध्यतीत्यर्थः । 'सस्थान' इति जिहाम्रली. यस्य प्राचां संज्ञा । सस्थानत्वं विह नेति योज्यम्, गत्वादीनाम: प्यभावस्यैव प्रक्रान्तत्वात् । तस्माद् कुन्नत्वरुत्वणवानि सस्थानचे ति पकं प्राप्तं वारयितुं शस्य यत्वं कृतमिति स्थितम् ।