SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ विधिप्रकरणे आदेशविधानप्रकरणम्। २८५ सू०७-१-१) इति सूत्रे च : 'नन्दना' इति : भाग्योदाहरणबलेन "ल्युः कतरि" इत्यमरस्य प्रायिकत्वात्। तथाच श्रीहर्षः प्रायुङ्क्त "वि शिष्य सा भीमनरेन्द्रनन्दना" इति । तस्मान् छोप्नुमोरभावो शा. पनफलमिति। . ___ अत्रोच्यते, “युवो" (पा०सू०७-१-१) · इत्यत्रानुनासिकयणावेष युवू, न त्वनुनासिकोकारौ । अतो डीनुमौ न । तथा 'यजमान इत्यः त्र टेरेत्वाभावोऽपि नःशापनफलम् । "टित आत्मनेपदानाम्' (पा०सू० ३-४-७९) इत्यत्र प्रकृतानामेवात्मनेपदानां ग्रहणात् । तामित्येव वाऽ. स्तु । अन्यान्यपि सम्भावितानि ज्ञापकफलानि प्रत्याख्यातानि भाये । प्रत्युत शापनाभ्युपगमे बाधकान्यपि सन्ति । तथाहि,. 'अचिनवम् इत्यत्र अमादेशस्य पित्वसिद्धधये "तस्थस्थमीनाम्" इति वकव्यम् । "अणिोरनार्षयोः' (पा०सू०४-१-७८)"कोल्यप्". (पासू०ए०७-१३७) इत्यादी स्थानिनि अनुबन्धस्स्यकव्यः । वाराया'. 'प्रकृत्य' इत्यादी वृद्धिर्गुणप्रतिषेधश्च यथा स्यात् । तदेवं बहुसत्रभझापचेर्नेदं शापकं सूत्रकृतोऽभिप्रेतं, किन्तु पूर्वोक्तमेव स्विस्य फलं बोध्यम् । विभाषा लुङ्लङ (पा०स०२-४-५०)॥ङो गाङ्वा स्यात् लङि लङि च । “गाकुट" (पा०१०१-२-१) इति जित्वम् । “घुमास्था" (पासू०६-४-६६) इतीत्वम् । अध्यगीष्ट, अध्यगीषाताम, अध्यगी. षत । अध्यैष्ट, अध्यैषाताम्, अध्यैषत । अध्यगीप्यत । अध्यष्यत । णीच संश्चङोः (पा०सू०२-४-५१)॥ गाङ् वा स्यात् सन्परेचपरे चणौ। अधिजिगापयिषति। अध्यापिपयिषति । "क्रीजीनां णौ" (पा. सू०६-१-४८) इत्यात्यम् । अध्यजीगपत् । अध्यापिपत् । - 'अस्तेर्भूः (पासू०२-४-५२) ॥ अस्तेर्भूरादेशः स्यादार्धधातुके । भविता । भवितुम् । भवतिनैवाभिमते रूपे सिद्धेऽस्तेः 'असिता' इत्या. दिनिवृत्तये योगारम्भः । कथन्तर्हि 'ईहामास' इत्यादि ? अत्राहुः, अनु. प्रयोगसामर्थ्यादस्ते भावो नेति । अन्यथा "क्रम चानुप्रयुज्यते" इति "कृम्वनुप्र" इति वा ब्रूयादिति तदाशयः । अथ कथं "तेनाऽऽस लोकः पितृमान्विनेत्रा" "प्रादुरास बहुलक्षयाच्छविः” इत्यादि ? उच्यते, ति. उनसप्रतिरूपकमव्ययमिदमासेति । यद्वा, अस · गतिदीप्यादानेषु" (भ्याट०८६) इति स्वादे स्परितेतो रूपमिदम् । भूभावस्तु नास्य शङ्कया, अस्तेरिति लुका निशात् ॥ ब्रवो वचिः (पासू०२-४-५३)॥ बुवो वचिरादेशः स्यादार्धधा. तुके। "वच परिभाषणे" (अ०७०१०६३) इत्यनेन सिद्ध ब्रुवोऽनिष्टः
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy