________________
२८४
शब्दकौस्तुभद्वितीयाध्यायचतुर्थ पादे प्रथमाहिके
णौ गमिरबोधने (पासु०२-४-४६) ॥ अबोधनार्थस्य इणो गमिरा. देशः स्याण्णौ ॥ गमयति । बोधने तु प्रत्याययति । "इण्वदिकः'(का०. वा०)। अधिगमयति । ___सनि च (पा०स०२-४-४७) ॥ अबोधनार्थस्य इणो गमिः स्यात्स. नि । जिगमिषति । बोधने तु प्रतीषिषति । "इण्वदिक' (का० वा०) जिगमिषति ।
इङश्च (पा०स०२-४-४८) । इङो गमिः स्यात्सनि । अधिजिगांसते । गालिटि (पा.सू.२-४-४९) । इङो गाङ् स्याल्लिटि । अधिजगे। घार्तिकमते लिटीति परसप्तमी। "द्विवचनेऽचि(पा०९०१-१-५९) इति स्थानिवद्भावस्तुन भवति,लिलटीति द्विलकारकनिर्देशेन लावस्थायामेव गाऊःप्रवृत्तेः । भाग्यमते तु आर्धधातुकायाः सामान्येन भवन्तीत्यभ्युप. गमास्परनिमित्तता नास्तीति प्रागेवोकम् । यद्यपि.स्थानिवद्भावेन जि. स्वात्त सिद्धा,तथापि "गाकुटादि" (पासू०१-२-१) सूत्रेऽस्यैव ग्रहणाथै ङित्करणम् । न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते । “गा. कुटादिभ्यः" इति तूच्यमाने "के गै रै शब्दे" (भ्वा०प० ९४१-९४२-१४३) "इणो गा लुङि" (पा०सू०२-४-४६) इत्येतयोर. पि ग्रहणं स्यात् । ततश्च 'अगासीनटः' 'अगासातां ग्रामौ देवदत्तेन" इत्यत्र "घुमास्था' (पा०स०६-४-६६) इतीत्वं स्यात् । “गा गतौ' (भ्या आ०९७५) इत्यनने सह सामान्यग्रहणार्थोऽयं उकार इति तु न भ्रमितव्यम् । 'गाते' इत्यादौ तडं प्रवयं तदीयङकारस्य निवृत्ताकाडत. या उल्लिखितप्रज्ञाप्यशराित्तु, यत्र सानुबन्धकाषष्ठी उच्चार्यते तत्रा. कृतायामेवेत्संहायामादेश इति । सत्यामपि वा तस्यां तत्र स्थानिव. द्भावेनानुबन्धकार्य नेति । प्रयोजनन्तु 'नन्दना' 'कारिका' इत्यत्रोगिः लक्षणङीवभावः । तथाहि 'युवोरनाको' (पा०९०७-१-१) इति सूत्रे. अनुनासिकोकारौ युवू निर्दिष्टौ । अन्यथा 'भुज्या शंयुः' इत्यत्रातिव्या.
। तथाचं स्थानिवद्भावेनोगित्त्वात् 'नन्दना कारिका' इत्यत्रोगि: लक्षणो डीप स्यात् । 'नन्दः' 'कारकः' इत्यत्र चेगिल्लक्षणो नुम् स्यात् ।
ननु नुम् स्यादिति सत्यं, जीप तु कारिकायामापांघताम् । न भदनायान्तु कथम् ! ल्युः कर्तरीमनिज् भावे को, घो कि प्रादितोऽन्यतः
(अको०३-५-१५) ज्यमरेण पुंस्त्वस्योक्तत्वादिनि चेत् ? न, एनत्सूत्र “युवोः" (are