________________
२८३
विधिप्रकरणे आदेशविधानप्रकरणम् । इत्युपधालोपः । “समानस्य छन्दसि' (पा०९०६-४-८४) इति सभावः । न च भवति-अत्ताम् । प्रकृत्यन्तरेण सिद्धे सूत्रस्य प्र. योजनं मृग्यम् ॥
लिट्यन्यतरस्याम् (पा०सु०२-४-४०) ॥ अदेर्घस्ल वास्याल्लिटि । जघास, जक्षतुः, जक्षुः । आद,आदतुः, आदुः। प्रकृत्यन्तरस्यासर्वविषय. त्वज्ञापनार्थमिदं सूत्रम् । तेन यत्र लिङ्गं वचनञ्च नास्ति तत्र तस्य प्रयोगो न । तत्र लदिस्करणं लुङि प्रयोगस्य लिङ्गम् । घसिश्च सान्तेष्विति अनुदात्तपाठो वलादावार्द्धधातुके । 'सृघस्यदः कमरच"(पा०सू०३-२१६०) इति क्वतं कमरचि । भूवादी परस्मैपदिषु पाठाच्छपि परस्मैपदेषु.प्रयोगः । अत एवाशीलिङि कर्तरि नास्य प्रयोग इति माधवादयः । • बेञो वयिः (पा००२-४-४१) ॥ वेत्रो लिटि परे वयिर्वा स्यात् । उवाय,ऊयतुः, ऊयुः । “लिटि वयो यः" (श०सू०६-१-३८) इति निषेधाधकारस्य न सम्प्रसारणम् । “वश्चास्यान्यदरस्यां किति" (पा०सू०६-१. ३९) इति वकारादेशपक्षे ऊवतुः, ऊचुः । वयेरमावे-ववौ, ववतु, ववुः । "वेषः" (पासू०६-१-४०) इति सम्प्रसारणनिषेधः ।
हनो वध लिङि (पा०पू०२-४-४२) ॥ हन्तेबंध इत्यादेशः स्यादा. र्द्धधातुके लिङि । वध्याव । .. लुङि च (पा०स०२-४-४३) ॥ हनो वधः स्याल्लुङि । अवधीत् । वधादेशोऽदन्तः। अल्लोपस्थ स्थानिवद्भावात् “अतो हलादेर्लघोः" (पा० ३०७-२-७)इति वृद्धिर्न ॥
आत्मनेपदेष्वन्यतरस्याम् (पासू०२-४-४४) ॥ हनो वधः स्याद्वा आत्मनेपदं यो लुक तत्परे आर्धधातुके । आवधिष्ट, आवधिषाताम. आवधिषत । आहत, आहसाताम्, आहसत । "आङो यमहनः"(पा०स० १-३-२८) इत्यात्मनेपदम् । "हनलिच्" (पासू०१-२-१४) इति कि. स्वम् । “अनुदात्तोपदेश" (पा०००६-४-३७) इति नलोपः।
इणो गा लुङि (पासू०२-३-४५) ।। णो गा स्याल्लुङि । अगात्, अगाताम्, अगुः । अगायि भवता ।
इण्वदिक इति वक्तव्यम् (का०वा०)॥ अध्यगात् । न केवलडा. देशमात्रस्यातिदेशः, किन्तु सकलकार्यस्य । तेन इणो यण स्यात् । अधियन्ति । अधीत्य । “पतिस्तुशास्वृ' (पासू०३-१-१०९) इति क्यबिति हरदत्तः। अन्ये तु गादेशस्यैवातिदेशमास्थाय "ससी. तयोराघक्योरधीयन्" इति भट्टिप्रयोगं समर्थयन्त इति तृतीये स्फु. टीकरिष्यामः।