________________
२८२
शब्दकौस्तुभद्वितीयाध्यायचतुथपादे प्रथमाहिके
बलेनोभयरूपताश्रयणात् । यथा चैतत्तथा "न पदान्त' (पासू०१-१५८) सूत्रे उपपादितम् । ___ अदोजग्घिर्त्यप्ति किति (पासू०२-४-३६) ॥ ल्यविति लुप्तसप्त. मीकं पृथक् पदम् । अत्तेजग्धिरादेशः स्याल्ल्यपि तादौ किति च । इकार उच्चारणार्थो न त्वनुबन्धः, नुमप्रसङ्गात् । एवं "ब्रुवो वचिः" (पा०स०२-४-५३) इत्यादौ । प्रजग्ध्य, जग्धम् ।
जग्धौ सिद्धेऽन्तरङ्गत्वात्तिकितीति ल्यबुच्यते।
झापयत्यन्तरलाणां ल्यपा भवति बाधनम् ॥ तथाहि. पदद्वयसापेक्ष समासं प्रतीक्षमाणो ल्यब्बहिरङ्गः, ततः प्राक्तिकितीति सिद्धौ जग्धेर्त्यग्रहणन्तु हित्वदत्वात्वेत्वदीर्घत्व. शूडिठामन्तरङ्गाणामपि बाधं ज्ञापयति । "दधातेर्हिः (पासू०७-४-४२) "जहातेश्च विव" (पा०सु०७-४-४३) हित्वा । नेह-विधाय । "दो दद् घोः (पासू०७-४-४६) दत्त्वा। नेह-प्रदाय । “जनसनखना सञ्झलो" (पासु०६-४-४२)खात्वा। नेह-प्रखन्य, प्रखाय । इह हि "ये विभाषा' (पा०सू०६-४-४३) इति विकल्पः । "धतिस्यतिमास्थामित्ति किति" (पा००७-४-४०) स्थित्वा । नेह-प्रस्थाय। “अनुनासिकस्य क्विझलो" (पासू०६-४-१५) इति दीर्घः, क्रान्त्वा । नेह-प्रक्रम्य । “च्छ्वोः शूट" (पा०९०६-४-१९) पृष्ट्वा । द्यूत्वा । नेह-आपृच्छय | प्रदीव्य । इटदेवित्वा । नेह-प्रदीव्य । वस्तुतस्तु ल्यग्रहणं नान्तरङ्गबाधं ज्ञापयितुं, किन्तु विध्यर्थ व्यर्थमेव वा इति निरूपितम् "अचः परस्मिन्" (पासू१-१-५७) इति सूत्रे ।
लुङ्सनोर्घस्लु (पासू०२-४-३७)॥ अदो घस्ल स्याल्लुङि सनि च । लदित्वाद। अघसत् । जिघत्सति । यद्यपि घसिः प्रकृत्यन्तरमस्ति, तथापि अदेः 'आसीत' 'अदित्सति' इत्यनिष्टं रूपं वारयितुं सुत्रम् । ____ अच्युपसङ्ख्यानम् (का०वा०) ॥ प्रात्तीति प्रघसः । इदमपि अदेः पचाद्यचि 'अदः' इति रूपं वारयितुम् 'प्रघसः' इत्यस्य प्रकृ. त्यन्तरेणैव सिद्धेः।
घअपोश्च (पा०स०२-४-३८)॥ घनि अपि चादेर्घस्लादेशः स्यात् । घासः । प्रघसः। "उपसर्गेऽदः" (पा०स०३-३-५९) इत्यप् । ___ बहुलच्छन्दसि (पासू०२-४-३९) । अदो बहुलं घस्लादेशः स्याः च्छन्दसि । घस्तान्नुनम् । लुकि "सन्त्रे घस" (पासू०२-४-७०)इत्या. दिना ग्लेलृक् । “बहुलञ्छन्दस्यमाङ्योगे" (पा०सू०६-४-७५) इत्यड. भावः । सग्धिश्च मे । क्तिनि "प्रसिभ मोहलि च' (पासू०६-४-१००)