________________
विधिप्रकरणे आदेशविधानप्रकरणम् ।
२८२
इदमेतदोरेनादेशः स्यात्स चानुदात्तः अन्वादेशे। इदमोऽत्र मण्डूक प्लुत्याऽनुवृत्तिः। अथैन मद्रेः । एनेन, एनयोः । कथन्तर्हि-"अइउण" (मान्सू०१-१-१) इत्यत्रोदाहते "हे रोहिणि" इति श्लोके एनादेश इति चेत् ? "अयं श्रोणीतटं स्पृशति, पनं निवारय" इति व्यत्या. सेन योज्यम् ।
आशीविषेण रदनच्छददंशदान
मेतेन ते घुनरबर्थतया न शक्ष्यम् । इत्यादौ त्वन्वादेशत्वस्याविवक्षा बोध्या। 'अभून्नुप' इत्यादावनद्यतनत्वस्य यथा । अथ कथं "प्रक्षालयतत्परिवर्तयनत्" इति ? नपुंसकै. कवचने एनदिति वक्तव्यात् । वस्तुतस्तु सूत्र एकैनद्वक्तव्यः । एनम् एनौ इत्यादि तुत्यदायत्वेन सिद्धमः। 'पनं श्रित' , इति द्वितीयासमासे तु 'एतच्छ्रित' इत्येव भवति, नत्वेन एनहा, "सुपो धातु" (पा०सं०२-४७१) इति लुका बहिरङ्गेणाप्यन्तरताणां बाधनात् । न चैवं 'प्रक्षालय. 'मत्' इत्यपिन, स्यादिति, वाच्यम, अमे लुका लुप्तत्वेऽपि तकारोबार.
सामर्थ्यादेनदादेशप्रवृत्तः। न चैवमेतच्छ्रितेऽपि एनदापत्तिः, एकपदाश्रयत्वेनान्तरले स्वमोलुंकि चरितार्थत्वेन बहिरङ्गे समासलुकि अप्रवृतेः ।
आर्धधातुके (पा०सु०२-४-३५)॥ अधिकारोऽयं "ण्यक्षत्रिय" (पा० सु०२-४-५८) इति यावत् । विषयसप्तमी चेयम् । तेनार्धधातुकोत्पत्तेः प्रागेवादेशेषु प्रवृत्तेषु यथायथं प्रत्ययाः । तथाहि, अस्तेः-भव्यम् । पर सप्तम्यान्तु ण्यति कृते भाव्यमिति स्यात् । अजेः-प्रवेयम् । ण्यति तु प्रवैयमिति स्यात् । चक्षिङ-आख्येयम् । ण्यति युकि आख्या. य्यमिति स्यात् । ब्रुवस्तु अजन्तत्वाद्यति वच्यामिति स्यात् । वा. व्यमिति चेप्यते । ।
स्थादेतत् , अङ्गाधिकारस्थे आर्धधातुकाधिकारे एव जग्ध्यादयो वि धीयन्ताम् । मैवम् , 'जक्षतुः' 'अधिजगे' 'अध्यगीष्ट' 'बभूव' 'विव्यतुः' इत्यत्र घस्लाद्यादेशानामसिद्धतया उपधालोपाऽऽल्लोपेत्ववुग्यणामभावा. पत्तेः। न चाऽतोलोपादयोऽप्यत्रैव विधीयतामिति वाच्यम् , 'गत" 'गतवान्' इत्यंत्रानुनासिकलोपस्यासिंद्धत्वाभावादतोलोपापत्तेः । यदि स्वार्धधातुकोपदेशकाले यदकारान्तमिति व्याख्यायतेऽसिद्धवत्सूत्रञ्च प्रत्यास्पायते, तदाऽभ्यतर आर्धधातुकाधिकारः शक्योऽकर्तुम् । नन्वेकश्चेदार्धधातुकाधिकारस्तहि विषयसप्तमीत्वपरससमीत्वे कथं व्य. वतिष्ठेयातामिति चेत् ? न, सूत्रद्वयारम्भपक्षेऽप्याङ्गस्यैकस्यैव शापक.