________________
२८० शब्दकौस्तुमप्रथमाध्यायंप्रथमपादअष्टमाइकेप्तिरेव नास्तीति । तदपि न, रूपविवक्षाभावे 'दोषभ्याम्' इत्यत्राति प्रसङ्गात् । तैत्तिरीये हि "अंसायों स्वाहा दोषभ्यां स्वाहा' इति मध्योदात्तं पठ्यते । एवं स्थिते सुः सप्तमीबहुवचनमेव प्राह्यम् । अन्य था "इन्द्रो या तो वसितस्य राजा' इत्यत्र या इत्यन्तोदात्तं न स्यात् । नाह प्रथमैकवचनं यदूपं यानिति तदिहास्ति । अत एव गोशुनोः प्रतिषेधः सार्थका । तदेवमन्तोदात्तानुवृत्तिसामर्थ्य प्रथमकष चनग्रहणं वा शरणमित्येवंरूपस्य पाष्ठहरदत्तप्रन्यबललब्धस्य स. माधानद्वयस्यापि दुष्टत्वात् 'एभिः' इत्यादि कथनिर्वाह्यमिति फ. लितः पूर्वपक्षः। ___अत्रोच्यते, "सावेकाचः' (पा००६-१-१६८) इत्यत्रापि ". न्तोदात्तात्" (पा०६-१-१६९) इत्यस्यापकर्षानोकदोषः । वृत्यादा वननुवर्चितस्याप्यनुवृत्तिस्तु बहुधा राष्ट्रव । मत पत्र: "तुरुस्तु" (पा० सू०७-३-५) सो 'स्तुधीत' इत्यादिसिखये पितीत्यस्यः मिवृत्त्यै सा. र्वधातुकग्रहणमिति स्थिते 'शाम्यति इति श्यनमिटं पारयितुं तिकी. त्यस्यानुवृत्तिर्वक्ष्यते।
एतदनतसोतसो चानुदात्तौ (पाणसु०२-४-३३) । अन्वादेशः विषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तो चानुदात्तौ स्तः । एतस्मिन् प्रामे सुखं घसामः, अयोऽत्राधीमहे, अतो न गन्तास्मः । 'अत्र"अतः' इति पदे सर्वानुदासे । ननु पञ्चमे "एतदोऽन्"(पा०स०५-३५) इति भाग्यसम्मतः पाठः । न्यासरीत्या वृत्तिपाठोऽप्येवमेव । पद. मञ्जरीरीत्या तु "एतदोऽश्" इति वृत्तिपाठः । उभयथापि अकारे सिद्धे किमनेनेति चेत् ? पाञ्चमिकस्योदात्ततयाऽनुवाचार्यामह पुनवंचन. मिति गृहाण । 'प्रतसोः' इति वचनं निमित्तभावार्थम । अन्यथा "त्र. तसौ चानुदाचौ" इत्यन्वाचयो विधायेत।
स्यादेतत् , तसोः कृतयोः प्रछतेर्लिस्वरः । ततः शेषनिघातेन प्रतसोरनुदात्तत्वं सिद्धम् । अमात्रस्य त्वनुदात्तत्वं विधीयताम् । मैवम् , तसोहि कृतयोः “येननाप्राप्ति"न्यायेनापवादत्वानित्यत्वा. च्चानुदासोऽशादेशः स्यात् । ततस्तविधानसामालित्स्वरस्याप्रवृ. त्तावुत्सर्गः प्रत्ययस्वर एव तलोः स्यात् । यथा-'गोपदम' इत्यत्र पमु. ल्लोपेन सहविधानाल्लित्स्वराप्रवृत्तौ प्रत्ययाधुदासत्वे सति दुत. रपदप्रकृतिस्वरेणान्तोदा पदं भवति । तस्मात "तसौ बानुदाची' इति कर्तव्यमेव ।
द्वितीयाटोस्स्वनः (पाऽसृ०२-४-३४) । द्वितीयायाण्टौसोश्च परत