________________
विधिप्रकरणे अदेशविधानप्रकरणम् । २७६ र्थम् । अन्यथाऽन्वादेशेऽशातार्थविवक्षायाम् 'इमकाभ्याम्' इत्यपि प्र सज्येत । ननु त्यदायत्वन सिद्धौ विधानसामर्थ्यात्सर्वादशोऽस्तु किं शित्त्वेन ? मैवम् , 'आभ्याम्' 'पभिः' इत्यादौ विकाराभावार्थतापत्तेः, मोराजीतिषत् । ननु 'आभ्यामिन्द्रपक्कम्' इत्यादावन्वादेशत्वविवक्षा. विरहे यथा “ऊडिदम" (पा०स०६-१-१७१) इति विभक्तेरुदात्तता, तथा “माभ्यां गाः" इत्यत्रापि कुतो नेति चेत् ? न, तत्र प्रकृतेर. नुदात्तविधानात् "ऊडिदम्" इति सूत्रे च "अन्तोदात्तादुसरपदात्" (पासू०६-१-१६९) इति सूत्रादन्तोदात्तादित्यस्यानुव. तैनात् । तथाचान्वादेशे 'आभ्याम' इत्यादेः सर्वानुदात्तता, इतरत्र त्वन्तोदात्ततेति विवेकः।
स्यादेतत् , "साधेकाचः" (पासू०६-१-१६८) इत्युदात्तेनेह भा. व्यम् , "सुः सप्तमीबहुवचनम्" इति भाष्ये वृत्ती चोकत्वात् । यनु "ऊडिदम" इति सूत्रे हरदत्तनोक्तम्--इह "अन्तोदात्तात्" (पा० सू.६-१-१२९) इत्यनुवृत्तिसामात 'सावेकाचः' (पासू०६-११६८) इत्यपि न प्रवर्तते । न च “यदीमेनाउशतः" इतिशसो व्या. वृत्तौ सामोपक्षयः, एकाग्रहणेनैव तद्यावृत्तः । एकाच इत्यस्य चावश्यानुवय॑त्वात । अन्यथा "ग्रीवायां बद्धो अपि कक्ष मास.. नि" "मत्स्यं नदीन उदनि क्षिपन्तम्' इत्यत्रातिप्रसङ्गात् । 'आसन्' इत्यादयो छन्तोदात्ता एवादेशाः सूत्रे पठिता इति । ___ अत्रेदं वक्तव्यम्-'आभ्याम्' इत्यत्र "सावेकाचः" (पा००६-११६८)इत्यस्य प्राप्तिरेव नास्ति सप्तमीबहुवचनेषु'पषु'इति रूपं न ताडगि हास्ति । तथाचात्रैवान्तोदात्तग्रहणस्य चरितार्थत्वात्सामर्थ्यविरहः । तथा च "माभ्यालाः" "तदस्य प्रियम्" "तदस्मै नव्यम्" इत्यादेः सिद्धावपि मिसादौ दोषस्तदवस्थ एव । "एभिरग्रे" 'सुन्वन्ति सोमान्वचसि त्वमेषाम्" "प्रेणा तदेषां निहितम्" "एषुधावीरवत्" इत्यादौ हि ए इत्येव रूपमस्त्येव । तथाच तत्र विभकेरुदात्तप्रसङ्गः । न च "सावेकाचः" (पासू०६-१-१६८) इत्येतत्सूत्रस्थकैयटपर्यालोचनये. टापत्तिरिति वाच्यम् , अन्येत्विति वदता कैयटेन तन्मतेऽस्वरसावि. करणात् । तदीजन्तु बहुतरवैदिकप्रयोगविरोध एव । ____ अथोच्येत--"साधकाचः" (पा०सू०६-१-१६८) इति सूत्रे हरदत्तो. करीत्या सुः प्रथमैकवचनमेव । न च त्वया' इत्यत्रातिप्रसङ्गः, साव. वर्णेति निषेधात् । शेषेलोपष्टिलोप इति पक्षे तु साधकाच्त्वाभावाप्राप्तिरेव नास्ति । रूपविवक्षापि विफला । एवञ्च 'एभिः' इत्यादौ प्रा.