________________
२७८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमाह्निके
शनार्धनिदाघोद्यमशल्यढाः । अयं शृङ्गः । इदं शुङ्गम् । व्रजकुञ्जकुथकूर्चप्रस्थदीर्धर्चदर्भपुच्छाः॥ अयं व्रजः। इदं व्रजम् । कबन्धौषधायुधान्ताः ॥ स्पष्टम् ।
दण्डमण्डखण्डशवसैन्धवपाश्वाकाशकुशकाशाशकुलिशाः ॥ एते पुनपुंसकयोः स्युः॥
कुशो रामसुते दर्भ योकोऽधीपे कुशं जले।
इतिविश्व शलाकावाचीतु स्त्रियाम्। तथाच "जानपद"(पा०म०४१-४२) इत्यादिसूत्रेणायोविकारे जीषि कुशी। दारुणि.तु टापा कुशा। "वानस्पत्याः स्थ ता भा यात" इति श्रुतिः। "अतः "ककमि" (पा० सू०८.३-४६) इति सूत्रे कुशाकणींग्विति प्रयोगश्च ।व्याससूत्रे च "हा. नौ तू रायनशब्दे शेषत्वात्कुशाच्छन्दः' इति । तत्र शारीरकभाष्येऽप्ये. वम् । एवञ्च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याप्रश्ले. पादिपरो भामतीप्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः । गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ।
॥ इति पुनपुंसकाधिकारः॥ अविशिष्टलिङ्गम् ॥ अव्ययं कतियुष्मदस्मदः॥ ष्णान्ता संख्या ॥ शिष्टा परवत् । एकः पुरुषः। एका स्त्री। एकं कुलम।. गुणवचनं च ॥ शुक्ल पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । कृत्याश्च ।। करणा। करणाधिकरणयोयुट् च ।। सर्वादीनि सर्वनामानि । स्पष्टार्थेयं त्रिसुत्री ।
॥ इति पाणिनीयलिङ्गानुशासनं समाप्तम् ॥ प्रासङ्गिकं समाप्य प्रकृतमनुसरामः।
इदमोऽस्वादेशेऽशनुदात्तस्तृतीयादौ (पासू०२-४-३२) । अन्वादेश. विषयस्येदमोऽनुदात्तोऽशआदेशः स्यात्तृतीयादौ । प्रते बसविचक्षणं शं. सामि, माभ्याङ्गा अनु । इह बभ्रूशब्देनोकयोरिदमा परामर्शप्यन्वादेशो भवत्येव "अन्वादेशश्व कथितानुकथनमात्रम्, न तु इदमा कथितस्येदमैवानुकथनम् इति भाष्योक्तेः। न चैवम् “ईषदर्ये" इति श्लोके यच्छन्देनोक्तस्य पुनः कथनात् 'एतम् आतम्' इत्यत्रैनादेशः स्यादि. ति वाच्यम् , किचिद्विधायान्यद्विधातुमनुकथनस्यैवान्वादेशत्वात् । ईषदादिवृत्तेस्वनुवादेऽप्यविधानान । अशादेशवचनं माकच्का