________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्। २७७ बलकुसुमशुल्षयु(१)द्धगत्तनरणाभिधानानि ॥ बलम् । वीर्य । पकमलोत्पलानि पुंसि च ॥ पद्मादयः शब्दाः कुसुमाभिधायि. स्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह-"वा पुंसि पनं नलिनम् (अ. को०१-१०-४०) इति । एवं चार्ध दिसूत्रे तु जलजे पमं नपुंसकमेके. ति वृत्तिग्रन्थो मतान्तरण नेयः।
आहवसङ्कामौ पुंसि ॥ आजिः स्त्रियामेव ॥ फलजातिः॥ फलजातिवाची शब्दो नपुंसकं स्यात् । आमलकम् । मानम्।
वृक्षजातिः ॥ स्त्रियामेव । कचिदेवेदम् । हरीतकी। विपजगत्सकृत्शकन्पृषत्शकद्यदुदश्वितः ॥ एते क्लीवाः स्युः। नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तवतरजतवृत्तपलितानि॥
श्राद्धकुलिशदेवपाठकुण्डाङ्गदधिसक्थ्यश्यास्यास्पदाकाशकण्वबी. जानि ॥ एतानि क्लीबे स्युः ।
देवं पुंसि च ॥ दैवम् । देवः ।
धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्य हव्यकव्यकाव्यसत्यापत्यमूल्यशि. क्य(२)कुड्यहऱ्यातूर्यसैन्यानि ॥ इदं धान्यमित्यादि ।
द्वन्द्वबर्हदुःखवडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि ।। अक्षमिन्द्रिये ॥ इन्द्रिये किम् ? रथाङ्गादौ मा भूत् ।
इति नपुंसकाधिकारः । स्त्रीपुंसयोः ॥ अधिकारो ऽयम् ।
गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः ॥ इय. मयं वा गौः।
मृत्युसीधुकर्कन्धुकिकुकण्डरेणवः ॥ इयमयं वा मृत्युः ।
गुणवचनमुकारान्तं नपुंसकं च ॥ त्रिलिङ्गमित्यर्थः । पटु । पटुः । (३)पट्वी ।
।इति स्त्रीपुंसाधिकारः। पुनपुंसकयोः ॥ अधिकारोऽयम् ।
घृतंभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः ॥ अयं वृतः । इदं वृतम्। (१) 'युद्ध' इति नास्ति कौमुद्याम् । (२) 'कुड्य मद्य' इति कौमुद्याम।' (३) पट्वी। अपत्यार्थस्तद्धिते । औपगवः । औपगवी ।' इति कौमुद्याम् ।