________________
२७६ . शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमालिके
बननेवारण्यगाण्डीवानि पुंसि च ॥ वक्रो बक्रम् । नेत्रो नेत्रम् । भरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ।
मरवी खियाम्॥ लोपधः । कुलम् । कुलम् । स्थलम् । ' तूलोपलतालकुसुलतरलकम्बलदेवलवृषल। पुंसि ॥ अयं तूलः।
शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालबालनिंग. लपलालबिडालखिलशुलाः पुंसि च । चात् क्लीवे । इदं शीलमित्यादि ।
शतादिः संख्या ॥ शतम् । सहस्रम् । शतादिरिति किम् ? एको. द्वौ बहवः । संख्येति किम् ? शतशुतो नाम पर्वतः ।
शतायुतप्रयुताः पंसि च ।। अयं शतः । इदं शतमित्यादि ।
लक्षा कोटिः स्त्रियाम् ॥ इयं लक्षा । इयं कोटिः । "वा लक्षा नि. युतं च तत्" इत्यमरात् क्लीवेऽपि लक्षम् ।
(२)सहस्त्रः पुंसि ॥ अयं सहस्रः ।
मन् द्यच्कोऽकर्तरि ॥ मन्प्रत्ययान्तो धकः क्लीवः स्थान तु कर्त. रि। वर्म । चर्म । बच्कः किम् ? अणिमा । महिमा । मर्तरि किम् ? ददाति इति दामा।
ब्रह्मन् पुंसि च ॥ अयं ब्रह्मा । इदं ब्रह्म । नामरोमणी नपुंसके । मन्धक इत्यस्यायं प्रपश्चः । असन्तो धन्कः ॥ यशः । मनः । तपः। द्यकः किम् ? चन्द्रमाः । अप्सराः स्त्रियाम् ॥ एता अप्सरसः। प्रायणायं बहुवचनान्त:। प्रान्तः ।। पत्रम् । छत्रम् । यात्रामात्रामस्नादंष्ट्रावरत्राः स्त्रियामेव ॥
भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमद्रोष्ट्राः पुंसि ॥ अयं भृतः । न मित्रममि. प्रातस्य मित्राण्यमित्रास्ते" (मा०का०२-१०१) इति माघः । "स्या. ताममित्रो मित्रे च" इति च । यत्तु "द्विषोऽमित्रे" (पा०प०३-२-१३१) इति सत्रे हरदत्तेनोकम्-"अमेषिति चित"(उ०पू०६२३) इत्यौणादिक इत्र । अमेरमित्रम् । “मित्रस्य व्यथयेत्" इत्यादौमध्योदात्तस्तु चिन्त्यः । मन्समासेऽप्येवम् । परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति, तत्पकतस्त्रापालोचनमूलकम । स्वरदोषोद्भावनमपि "नो जरमर. मित्रमुताः" (पा०स०६-२-११६) इति षाष्ठस्त्रास्मरणमूलकामति दिक।
पत्रपात्रपवित्रस्त्रच्छत्राः पुंसि च ॥
(१)'शङ्कः पुंसि । सहस्रः कचित् । अयं सहस्रः। इदं सहस्रम्'। इति कौमुद्याम् ।