________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् । सू०५-१-१२६ )-सख्यम् । “कपिशात्योढंक" ( पा० सु०५-११२७)-कापेयम् । “पत्यन्तपुरोहितादिभ्यो यक्" (पा० सू०५-११२८ )-आधिपत्यम् । “प्राणभृजातिवयोषचनोगात्रादिभ्योऽञ्' (पा० सु०५-१-१२९)-औष्ट्रम् । “हायनान्तयुवादिभ्योऽण्" (पा० सू०५१-१३०)-बैहायनम् । "द्वन्द्वमनोक्षादिभ्यो वुश्" (पा० स०५-११३३)-पितापुत्रकम् । "होत्राभ्यश्छः " (पा० स०५-१-१३५)-अ. छापाकीयम् ॥
अव्ययीभावः ।। अधिस्त्रि। दन्द्वकत्वम् । पाणिपादम् । अभाषायां हेमन्तशिशिरावहोरात्रे च ॥ स्पष्टम् । अनकर्मधारयस्तत्पुरुषः ॥ अधिकारोऽयम् । अनलपे छाया ॥ शरच्छायम् ।
राजामनुग्यपूर्वा सभा ॥ इनसभमित्यादि। सुरासेनाच्छायाशालानिशा स्त्रियां च ।। (१)परवत् । अन्यस्तत्पुरुषः परवल्लिम: स्यात् । रात्रान्हाहाः पुंसि ॥ अपथपुण्याहे नपुंसके। संख्यापूर्वा रात्रिः। पिरात्रम् । सहयापूर्वेति किम ? सर्वरात्रः। द्विगुरु सियां च ॥ व्यवस्थया । (२)पशमूली। त्रिभुवनम् । इसुसन्तः ॥ हविः । धनुः ।.
मार्चिः लिया। इसन्तत्वेऽपि अर्चिः सियां नपुंसके.च स्यात् । इयमिदं वा अर्चि।। .
सिसियामे यंगदिः। अद्यतेऽनेनेति छादेशचुरादिण्य न्तात् "मर्षिशुचि, इत्यादिना इम् । इस्मन्नित्यादिना इस्वः । “पटलं छदिः" (स०को०२-२-२७) इत्यमरः । तत्र पटलसाहचर्याच्छदिषः कीवतांवदन्तोऽमरव्याख्यातार उपेक्ष्याः।
मखनयनलोहवनमांसरुधिरकार्मुकविधरजलहलधनान्नाभिधाना नि । एतेषामभिधायकानि क्लोबे स्युः ।। मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रवि. णम् । अन्नमशनम् । अस्यापवादानाह त्रिसूच्या
सीरादनाः पुंसि। (१) 'शिष्टः परवत्' इति कौमुद्याम् । (२) 'पञ्चमूली' इति कौमुद्याम् ।