________________
२७४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमाहिके
नाड्यपजनोपपदानि व्रणाङ्गपदानि ॥ यथासंख्यं नाड्याधुपपदानि वणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादी. नामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् ।
मरुद्रुत्तरहत्विजः । अयं मरुता
ऋषिराशिदृतिप्रन्थिक्रिमिध्वनिषलिकौलिमौलिरषिकविकपिमुन यः ॥ एते पुंसि स्युः । अयमृषिः ।। ध्वजगजमुअपुजाः॥ एते पुंसि ।
हस्तकुन्तान्तवातवातदूतधूर्तसूतचूतमुहूर्ताः ॥ एते पुंसि । अम रस्तु-"मुहूर्ताऽस्त्रियाम्' इत्याह । _षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः ॥ अयं षण्डः। ___ वंशांशपुरोडाशाः ॥ अयं वंशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् । भवव्याख्यानयोः प्रकरणे "पौरोडाशपुरोडाशात्ष्ठन्" (पा०सू० ४-३-७०) इति विकारप्रकरणे "व्रीहेः पुरोंडाशे" (पा० सू०४-३१४८) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । "पुरोडाशभुजामिष्टम्" इति माघः ।
इदकन्दकुन्दबुबुदशब्दाः ॥ अयं हृदः।
अर्घपथिमथ्यभुक्षिस्त(१)म्बपूगाः॥ अयमर्घः। पल्लवपल्वलकफरेफकटाहनिर्म्यहमठमाणितरगतुरजगन्धस्कन्धमृ दङ्गसङ्गसमुद्रपुलाः ॥ अयं पल्लव इत्यादि । सारथ्यतिथिकुक्षिवस्तिपाण्यालयः ॥ एते पुसि । अयं सारथिः ।
॥ इति पुल्लिङ्गाधिकारः॥ - नपुंसकम् ॥ अधिकारो ऽयम् ॥
भावे ल्युडन्तः ।। हसनम् । भावे किम् ? पचनो ऽग्निः । इध्मव. धनः कुठारः।
निष्ठा च ॥ भावे या निष्ठा तदन्तं क्लीबं स्यात् । हसितम । गीतम्।
त्वयो तद्धितौ ॥ शुक्लत्वम् | शौक्लयम् । व्यञः पिस्वसामर्थ्या. त्पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामग्यम् । सामग्री । औचित्य म् । औचिती।
कर्मणि च ब्राह्मणादिगुणवचनेभ्यः ॥ ब्राह्मणस्य कर्म ब्राह्मण्यम् ।
यद्यढग्यगण्वुञ्छाश्च भावकर्मणि ॥ एतदन्तानि. क्लीबानि । "स्ते. नाचनलोपश्च" (पा० सू०५-१-१२५)--स्तेयम् । “सख्युर्यः" ( पा०
(१) 'स्तम्बनितम्ब' इति कौमुद्याम् ।